Comments
Loading Comment Form...
Loading Comment Form...
“Nagare aruṇavatiyā,
aruṇo nāma khattiyo;
Tassa rañño ahuṃ bhariyā,
ekajjhaṃ cārayāmahaṃ.
Rahogatā nisīditvā,
evaṃ cintesahaṃ tadā;
‘Kusalaṃ me kataṃ natthi,
ādāya gamiyaṃ mama.
Mahābhitāpaṃ kaṭukaṃ,
ghorarūpaṃ sudāruṇaṃ;
Nirayaṃ nūna gacchāmi,
ettha me natthi saṃsayo’.
Evāhaṃ cintayitvāna,
pahaṃsetvāna mānasaṃ;
Rājānaṃ upagantvāna,
idaṃ vacanamabraviṃ.
‘Itthī nāma mayaṃ deva,
purisānittarā ahu;
Ekaṃ me samaṇaṃ dehi,
bhojayissāmi khattiya’.
Adāsi me tadā rājā,
samaṇaṃ bhāvitindriyaṃ;
Tassa pattaṃ gahetvāna,
paramannena pūrayiṃ.
Pūretvā paramaṃ annaṃ,
saha sugandhalepanaṃ;
Mahācelena chāditvā,
adāsiṃ tuṭṭhamānasā.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Sahassadevarājūnaṃ,
mahesittamakārayiṃ;
Sahassacakkavattīnaṃ,
mahesittamakārayiṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Nānāvidhaṃ bahuṃ aññaṃ,
tassa kammaphalaṃ tato.
Uppalasseva me vaṇṇo,
abhirūpā sudassanā;
Itthisabbaṅgasampannā,
abhijātā jutindharā.
Pacchime bhave sampatte,
ajāyiṃ sākiye kule;
Nārīsahassapāmokkhā,
suddhodanasutassahaṃ.
Nibbinditvā agārehaṃ,
pabbajiṃ anagāriyaṃ;
Sattamīrattisampattā,
catusaccamapāpuṇiṃ.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Parimetuṃ na sakkomi,
piṇḍapātassidaṃ phalaṃ.
Yaṃ mayhaṃ pūritaṃ kammaṃ,
Kusalaṃ sarase muni;
Tuyhatthāya mahāvīra,
Paricattaṃ bahuṃ mayā.
Ekattiṃse ito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
piṇḍapātassidaṃ phalaṃ.
Dve gatiyo pajānāmi,
devattaṃ atha mānusaṃ;
Aññaṃ gatiṃ na jānāmi,
piṇḍapātassidaṃ phalaṃ.
Ucce kule pajānāmi,
mahāsāle mahaddhane;
Aññe kule na jānāmi,
piṇḍapātassidaṃ phalaṃ.
Bhavābhave saṃsaritvā,
sukkamūlena coditā;
Amanāpaṃ na passāmi,
somanassakataṃ phalaṃ.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmune.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra,
uppannaṃ tava santike.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
Uppaladāyikātheriyāpadānaṃ tatiyaṃ.