Comments
Loading Comment Form...
Loading Comment Form...
Accherarūpaṃ sugatassa ñāṇaṃ,
Satthā yathā puggalaṃ byākāsi;
Ussannapuññāpi bhavanti heke,
Parittapuññāpi bhavanti heke.
Ayaṃ kumāro sīvathikāya chaḍḍito,
Aṅguṭṭhasnehena yāpeti rattiṃ;
Na yakkhabhūtā na sarīsapā vā,
Viheṭhayeyyuṃ katapuññaṃ kumāraṃ.
Sunakhāpimassa palihiṃsu pāde,
Dhaṅkā siṅgālā parivattayanti;
Gabbhāsayaṃ pakkhigaṇā haranti,
Kākā pana akkhimalaṃ haranti.
Nayimassa rakkhaṃ vidahiṃsu keci,
Na osadhaṃ sāsapadhūpanaṃ vā;
Nakkhattayogampi na aggahesuṃ,
Na sabbadhaññānipi ākiriṃsu.
Etādisaṃ uttamakicchapattaṃ,
Rattābhataṃ sīvathikāya chaḍḍitaṃ;
Nonītapiṇḍaṃva pavedhamānaṃ,
Sasaṃsayaṃ jīvitasāvasesaṃ.
Tamaddasā devamanussapūjito,
Disvā ca taṃ byākari bhūripañño;
“Ayaṃ kumāro nagarassimassa,
Aggakuliko bhavissati bhogato ca”.
“Kissa vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Etādisaṃ byasanaṃ pāpuṇitvā,
Taṃ tādisaṃ paccanubhossatiddhin”ti.
Buddhapamukhassa bhikkhusaṃghassa,
Pūjaṃ akāsi janatā uḷāraṃ;
Tatrassa cittassahu aññathattaṃ,
Vācaṃ abhāsi pharusaṃ asabbhaṃ.
So taṃ vitakkaṃ pavinodayitvā,
Pītiṃ pasādaṃ paṭiladdhā pacchā;
Tathāgataṃ jetavane vasantaṃ,
Yāguyā upaṭṭhāsi sattarattaṃ.
Tassa vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Etādisaṃ byasanaṃ pāpuṇitvā,
Taṃ tādisaṃ paccanubhossatiddhiṃ.
Ṭhatvāna so vassasataṃ idheva,
Sabbehi kāmehi samaṅgibhūto;
Kāyassa bhedā abhisamparāyaṃ,
Sahabyataṃ gacchati vāsavassāti.
Kumārapetavatthu pañcamaṃ.