Comments
Loading Comment Form...
Loading Comment Form...
Siyā kusalā, siyā abyākatā.
Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā; atthapaṭisambhidā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Tisso paṭisambhidā anupādinnupādāniyā; atthapaṭisambhidā siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Tisso paṭisambhidā asaṃkiliṭṭhaasaṃkilesikā; atthapaṭisambhidā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.
Tisso paṭisambhidā savitakkasavicārā; atthapaṭisambhidā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.
Neva dassanena na bhāvanāya pahātabbā.
Neva dassanena na bhāvanāya pahātabbahetukā.
Tisso paṭisambhidā siyā ācayagāmino, siyā nevācayagāmināpacayagāmino; atthapaṭisambhidā siyā ācayagāminī, siyā apacayagāminī, siyā nevācayagāmināpacayagāminī.
Tisso paṭisambhidā nevasekkhanāsekkhā, atthapaṭisambhidā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.
Tisso paṭisambhidā parittā; atthapaṭisambhidā siyā parittā, siyā appamāṇā.
Niruttipaṭisambhidā parittārammaṇā; tisso paṭisambhidā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā.
Tisso paṭisambhidā majjhimā; atthapaṭisambhidā siyā majjhimā, siyā paṇītā.
Tisso paṭisambhidā aniyatā; atthapaṭisambhidā siyā sammattaniyatā, siyā aniyatā.
Niruttipaṭisambhidā na vattabbā “maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatinī”tipi; atthapaṭisambhidā na maggārammaṇā, siyā maggahetukā, siyā maggādhipatinī, siyā na vattabbā “maggahetukā”tipi, “maggādhipatinī”tipi; dve paṭisambhidā siyā maggārammaṇā, na maggahetukā, siyā maggādhipatino, siyā na vattabbā “maggārammaṇā”tipi, “maggādhipatino”tipi.
Tisso paṭisambhidā siyā uppannā, siyā anuppannā, na vattabbā “uppādino”ti; atthapaṭisambhidā siyā uppannā, siyā anuppannā, siyā uppādinī.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Niruttipaṭisambhidā paccuppannārammaṇā; dve paṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā; atthapaṭisambhidā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, paccuppannārammaṇātipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Niruttipaṭisambhidā bahiddhārammaṇā; tisso paṭisambhidā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā.
Anidassanaappaṭighā.