4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Eko araññe girikandarāyaṃ,
Paggayha paggayha silaṃ pavecchasi;
Punappunaṃ santaramānarūpo,
Koraṇḍiya ko nu tava yidhattho”.
“Ahañhimaṃ sāgara sevitantaṃ,
Samaṃ karissāmi yathāpi pāṇi;
Vikiriya sānūni ca pabbatāni ca,
Tasmā silaṃ dariyā pakkhipāmi”.
“Nayimaṃ mahiṃ arahati pāṇikappaṃ,
Samaṃ manusso karaṇāya meko;
Maññāmimaññeva dariṃ jigīsaṃ,
Koraṇḍiya hāhasi jīvalokaṃ”.
“Sace ahaṃ bhūtadharaṃ na sakkā,
Samaṃ manusso karaṇāya meko;
Evameva tvaṃ brahme ime manusse,
Nānādiṭṭhike nānayissasi te”.
“Saṃkhittarūpena bhavaṃ mamatthaṃ,
Akkhāsi koraṇḍiya evametaṃ;
Yathā na sakkā pathavī samāyaṃ,
Kattuṃ manussena tathā manussā”ti.
Koraṇḍiyajātakaṃ chaṭṭhaṃ.