Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
ārāmiko ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ,
gacchantaṃ anilañjase.
Nāḷikeraphalaṃ gayha,
buddhaseṭṭhassadāsahaṃ;
Ākāse ṭhitako santo,
paṭiggaṇhi mahāyaso.
Vittisañjanano mayhaṃ,
diṭṭhadhammasukhāvaho;
Phalaṃ buddhassa datvāna,
vippasannena cetasā.
Adhigacchiṃ tadā pītiṃ,
vipulañca sukhuttamaṃ;
Uppajjateva ratanaṃ,
nibbattassa tahiṃ tahiṃ.
Ekanavutito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Dibbacakkhu visuddhaṃ me,
samādhikusalo ahaṃ;
Abhiññāpāramippatto,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā nāḷikeraphaladāyako thero imā gāthāyo abhāsitthāti.
Nāḷikeraphaladāyakattherassāpadānaṃ dasamaṃ.
Kaṇikāravaggo ekapaññāsamo.
Tassuddānaṃ
Kaṇikārekapattā ca,
kāsumārī tathāvaṭā;
Pādañca mātuluṅgañca,
ajelīmodameva ca.
Tālaṃ tathā nāḷikeraṃ,
gāthāyo gaṇitā viha;
Ekaṃ gāthāsataṃ hoti,
ūnādhikavivajjitaṃ.