Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca—
“Yāvakīvañca, bhante, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho, bhante, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhagavāyeva dāni, bhante, sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṃgho cā”ti.
“Evametaṃ, ānanda, yāvakīvañca, ānanda, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho, ānanda, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Tathāgatova dāni sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṃgho cā”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Obhāsati tāva so kimi,
Yāva na unnamate pabhaṅkaro;
Sa verocanamhi uggate,
_Hatappabho hoti na cāpi bhāsati. _
Evaṃ obhāsitameva takkikānaṃ,
Yāva sammāsambuddhā loke nuppajjanti;
Na takkikā sujjhanti na cāpi sāvakā,
_Duddiṭṭhī na dukkhā pamuccare”ti. _
Dasamaṃ.
Tassuddānaṃ
Āyujaṭilavekkhaṇā,
tayo titthiyā subhūti;
Gaṇikā upāti navamo,
uppajjanti ca te dasāti.
Jaccandhavaggo chaṭṭho.