Comments
Loading Comment Form...
Loading Comment Form...
Kathañca bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ vuccati “vīriyaṃ”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca vīriyena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “vīriyasamādhipadhānasaṅkhārasamannāgato”ti.
“Iddhī”ti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
“Iddhipādo”ti. Tathābhūtassa phasso…pe… paggāho avikkhepo.
“Iddhipādaṃ bhāvetī”ti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī”ti.