Comments
Loading Comment Form...
Loading Comment Form...
“Nibbute lokanāthamhi,
sikhimhi vadataṃ vare;
Haṭṭho haṭṭhena cittena,
avandiṃ thūpamuttamaṃ.
Vaḍḍhakīhi kathāpetvā,
mūlaṃ datvānahaṃ tadā;
Haṭṭho haṭṭhena cittena,
āyāgaṃ kārapesahaṃ.
Aṭṭha kappāni devesu,
abbokiṇṇaṃ vasiṃ ahaṃ;
Avasesesu kappesu,
vokiṇṇaṃ saṃsariṃ ahaṃ.
Kāye visaṃ na kamati,
satthāni na ca hanti me;
Udakehaṃ na miyyāmi,
āyāgassa idaṃ phalaṃ.
Yadicchāmi ahaṃ vassaṃ,
mahāmegho pavassati;
Devāpi me vasaṃ enti,
puññakammassidaṃ phalaṃ.
Sattaratanasampanno,
tiṃsakkhattuṃ ahosahaṃ;
Na maṃ kecāvajānanti,
puññakammassidaṃ phalaṃ.
Ekattiṃse ito kappe,
āyāgaṃ yamakārayiṃ;
Duggatiṃ nābhijānāmi,
āyāgassa idaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā āyāgadāyako thero imā gāthāyo abhāsitthāti.
Āyāgadāyakattherassāpadānaṃ aṭṭhamaṃ.