Comments
Loading Comment Form...
Loading Comment Form...
“Yadā paṭhamamaddakkhiṃ,
satthāramakutobhayaṃ;
Tato me ahu saṃvego,
passitvā purisuttamaṃ.
Siriṃ hatthehi pādehi,
yo paṇāmeyya āgataṃ;
Etādisaṃ so satthāraṃ,
ārādhetvā virādhaye.
Tadāhaṃ puttadārañca,
dhanadhaññañca chaḍḍayiṃ;
Kesamassūni chedetvā,
pabbajiṃ anagāriyaṃ.
Sikkhāsājīvasampanno,
indriyesu susaṃvuto;
Namassamāno sambuddhaṃ,
vihāsiṃ aparājito.
Tato me paṇidhī āsi,
cetaso abhipatthito;
Na nisīde muhuttampi,
taṇhāsalle anūhate.
Tassa mevaṃ viharato,
passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Arahā dakkhiṇeyyomhi,
vippamutto nirūpadhi.
Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Sabbaṃ taṇhaṃ visosetvā,
pallaṅkena upāvisin”ti.
… Mahāpanthako thero… .
Aṭṭhakanipāto niṭṭhito.
Tatruddānaṃ
Mahākaccāyano thero,
sirimitto mahāpanthako;
Ete aṭṭhanipātamhi,
gāthāyo catuvīsatīti.