Comments
Loading Comment Form...
Loading Comment Form...
Soḷasa dhātuyo abyākatā. Dve dhātuyo siyā kusalā, siyā akusalā, siyā abyākatā.
Dasa dhātuyo na vattabbā—
“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Pañca dhātuyo adukkhamasukhāya vedanāya sampayuttā. Kāyaviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā. Manoviññāṇadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Dhammadhātu siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā na vattabbā—
“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi.
Dasa dhātuyo nevavipākanavipākadhammadhammā. Pañca dhātuyo vipākā. Manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā. Dve dhātuyo siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Dasa dhātuyo upādinnupādāniyā. Saddadhātu anupādinnupādāniyā. Pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā. Dve dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Soḷasa dhātuyo asaṃkiliṭṭhasaṃkilesikā. Dve dhātuyo siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.
Pannarasa dhātuyo avitakkaavicārā. Manodhātu savitakkasavicārā. Manoviññāṇadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Dhammadhātu siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā, siyā na vattabbā—
“savitakkasavicārā”tipi, “avitakkavicāramattā”tipi, “avitakkaavicārā”tipi.
Dasa dhātuyo na vattabbā—
“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi. Pañca dhātuyo upekkhāsahagatā. Kāyaviññāṇadhātu na pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā—
“sukhasahagatā”ti. Dve dhātuyo siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā—
“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.
Soḷasa dhātuyo neva dassanena na bhāvanāya pahātabbā. Dve dhātuyo siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.
Soḷasa dhātuyo neva dassanena na bhāvanāya pahātabbahetukā. Dve dhātuyo siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.
Soḷasa dhātuyo nevācayagāmināpacayagāmino. Dve dhātuyo siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.
Soḷasa dhātuyo nevasekkhanāsekkhā. Dve dhātuyo siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.
Soḷasa dhātuyo parittā. Dve dhātuyo siyā parittā, siyā mahaggatā, siyā appamāṇā.
Dasa dhātuyo anārammaṇā. Cha dhātuyo parittārammaṇā. Dve dhātuyo siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā—
“parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.
Soḷasa dhātuyo majjhimā. Dve dhātuyo siyā hīnā, siyā majjhimā, siyā paṇītā.
Soḷasa dhātuyo aniyatā. Dve dhātuyo siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.
Dasa dhātuyo anārammaṇā. Cha dhātuyo na vattabbā—
“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi. Dve dhātuyo siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—
“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.
Dasa dhātuyo siyā uppannā, siyā uppādino, siyā na vattabbā—
“anuppannā”ti. Saddadhātu siyā uppannā, siyā anuppannā, siyā na vattabbā—
“uppādinī”ti. Cha dhātuyo siyā uppannā, siyā anuppannā, siyā uppādino. Dhammadhātu siyā uppannā, siyā anuppannā, siyā uppādinī, siyā na vattabbā—
“uppannā”tipi, “anuppannā”tipi, “uppādinī”tipi.
Sattarasa dhātuyo siyā atītā, siyā anāgatā, siyā paccuppannā. Dhammadhātu siyā atītā, siyā anāgatā, siyā paccuppannā, siyā na vattabbā—
“atītā”tipi, “anāgatā”tipi, “paccuppannā”tipi.
Dasa dhātuyo anārammaṇā. Cha dhātuyo paccuppannārammaṇā. Dve dhātuyo siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—
“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Dasa dhātuyo anārammaṇā. Cha dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā. Dve dhātuyo siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā—
“ajjhattārammaṇā”tipi, “bahiddhārammaṇā”tipi, “ajjhattabahiddhārammaṇā”tipi.
Rūpadhātu sanidassanasappaṭighā. Nava dhātuyo anidassanaappaṭighā. Aṭṭha dhātuyo anidassanaappaṭighā.