Comments
Loading Comment Form...
Loading Comment Form...
Ācayagāmī dhammo ācayagāmissa dhammassa atthipaccayena paccayo— ācayagāmī eko khandho tiṇṇannaṃ khandhānaṃ…pe… .
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— ācayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— ācayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa atthipaccayena paccayo— ācayagāmī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Apacayagāmī dhammo… tīṇi. (Ācayagāminayena kātabbaṃ.)
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— nevācayagāmināpacayagāmī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṃ atthipaccayena paccayo. Ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… . Purejātaṃ— arahā cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa…pe… . Rūpajīvitindriyaṃ— kaṭattārūpānaṃ…pe… .
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa atthipaccayena paccayo. Purejātaṃ— sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo…pe… domanassaṃ uppajjati, sotaṃ…pe… vatthuṃ aniccato…pe… vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu ācayagāmīnaṃ khandhānaṃ atthipaccayena paccayo.
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa atthipaccayena paccayo. Purejātaṃ— vatthu apacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo.
Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā ācayagāmissa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— ācayagāmī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— ācayagāmī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— ācayagāmī khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— ācayagāmī khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā apacayagāmissa dhammassa atthipaccayena paccayo (dve kātabbā dassitanayena), natthipaccayena paccayo, vigatapaccayena paccayo, avigatapaccayena paccayo.