Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā atītārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ— ime dhammā atītārammaṇā.
Niyogā anāgatārammaṇā natthi.
Katame dhammā paccuppannārammaṇā? Dvepañcaviññāṇāni, tisso ca manodhātuyo— ime dhammā paccuppannārammaṇā. Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviññāṇadhātu upekkhāsahagatā, kiriyāhetukamanoviññāṇadhātu somanassasahagatā— ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā. Kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca— ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā; siyā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni— ime dhammā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Rūpañca nibbānañca anārammaṇā.