Comments
Loading Comment Form...
Loading Comment Form...
» Cakkhu cakkhudhātūti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.
« Cakkhudhātu cakkhūti? Āmantā.
» Sotaṃ sotadhātūti?
Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotadhātu. Sotadhātu sotañceva sotadhātu ca.
« Sotadhātu sotanti? Āmantā.
» Ghānaṃ ghānadhātūti? Āmantā.
« Ghānadhātu ghānanti? Āmantā.
(Jivhāpi ghānadhātusadisā.)
» Kāyo kāyadhātūti?
Kāyadhātuṃ ṭhapetvā avaseso kāyo, na kāyadhātu. Kāyadhātu kāyo ceva kāyadhātu ca.
« Kāyadhātu kāyoti? Āmantā.
» Rūpaṃ rūpadhātūti?
Rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ, na rūpadhātu. Rūpadhātu rūpañceva rūpadhātu ca.
« Rūpadhātu rūpanti? Āmantā.
(Saddo ghānasadiso.)
» Gandho gandhadhātūti?
Sīlagandho samādhigandho paññāgandho gandho, na gandhadhātu. Gandhadhātu gandho ceva gandhadhātu ca.
« Gandhadhātu gandhoti? Āmantā.
» Raso rasadhātūti?
Attharaso dhammaraso vimuttiraso raso, na rasadhātu. Rasadhātu raso ceva rasadhātu ca.
« Rasadhātu rasoti? Āmantā.
(Phoṭṭhabbo ghānasadiso.)
» Cakkhuviññāṇaṃ cakkhuviññāṇadhātūti? Āmantā.
« Cakkhuviññāṇadhātu cakkhuviññāṇanti? Āmantā.
Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… .
» Mano manodhātūti?
Manodhātuṃ ṭhapetvā avaseso mano, na manodhātu. Manodhātu mano ceva manodhātu ca.
« Manodhātu manoti? Āmantā.
» Manoviññāṇaṃ manoviññāṇadhātūti? Āmantā.
« Manoviññāṇadhātu manoviññāṇanti? Āmantā.
» Dhammo dhammadhātūti?
Dhammadhātuṃ ṭhapetvā avaseso dhammo, na dhammadhātu. Dhammadhātu dhammo ceva dhammadhātu ca.
« Dhammadhātu dhammoti? Āmantā.