1. Dhammapadapāḷi
  2. 1 Khandhavibhaṅga
  3. 1.3 Pañhāpucchaka
  4. 1.3.1 Tika

1.3.1.2 Vedanāttika

E
evame2025/7/30

Dve khandhā na vattabbā—

“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Tayo khandhā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

15
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame