Comments
Loading Comment Form...
Loading Comment Form...
“Uṭṭhehi kaṇha kiṃ sesi,
Ko attho supanena te;
Yopi tuyhaṃ sako bhātā,
Hadayaṃ cakkhu ca dakkhiṇaṃ;
Tassa vātā balīyanti,
Ghaṭo jappati kesava”.
“Tassa taṃ vacanaṃ sutvā,
rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi,
bhātusokena aṭṭito”.
“Kiṃ nu ummattarūpova,
kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi,
ko nu te sasamāhari”.
“Sovaṇṇamayaṃ maṇīmayaṃ,
Lohamayaṃ atha rūpiyāmayaṃ;
Saṅkhasilāpavāḷamayaṃ,
Kārayissāmi te sasaṃ”.
“Santi aññepi sasakā,
araññe vanagocarā;
Tepi te ānayissāmi,
kīdisaṃ sasamicchasi”.
“Na cāhamete icchāmi,
ye sasā pathavissitā;
Candato sasamicchāmi,
taṃ me ohara kesava”.
“So nūna madhuraṃ ñāti,
jīvitaṃ vijahissasi;
Apatthiyaṃ yo patthayasi,
candato sasamicchasi”.
“Evañce kaṇha jānāsi,
yadaññamanusāsasi;
Kasmā pure mataṃ puttaṃ,
ajjāpi manusocasi”.
“Yaṃ na labbhā manussena,
amanussena vā puna;
Jāto me mā marī putto,
kuto labbhā alabbhiyaṃ.
Na mantā mūlabhesajjā,
osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha,
yaṃ petamanusocasi”.
“Yassa etādisā assu,
amaccā purisapaṇḍitā;
Yathā nijjhāpaye ajja,
ghaṭo purisapaṇḍito.
Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.
Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna māṇava”.
“Evaṃ karonti sappaññā,
Ye honti anukampakā;
Nivattayanti sokamhā,
_Ghaṭo jeṭṭhaṃva bhātaran”ti. _
Ghaṭapaṇḍitajātakaṃ soḷasamaṃ.
Dasakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Daḷha kaṇha dhanañjaya saṅkhavaro,
Raja sattaha kassa ca takkalinā;
Dhammaṃ kukkuṭa kuṇḍali bhojanadā,
Cakkavāka subhūrisa sotthi ghaṭoti.