Comments
Loading Comment Form...
Loading Comment Form...
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṃghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti— imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, seyyasakena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘ahaṃ, bhante, saṃghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, niyassassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ seyyasako bhikkhu saṃghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ seyyasako bhikkhu saṃghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṃgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ seyyasako bhikkhu saṃghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṃgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ seyyasako bhikkhu saṃghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṃgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Paṭippassaddhaṃ saṃghena seyyasakassa bhikkhuno niyassakammaṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Niyassakammaṃ niṭṭhitaṃ dutiyaṃ.