Comments
Loading Comment Form...
Loading Comment Form...
Saññojanavippayuttaṃ saññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo kusalo dhammo uppajjati hetupaccayā.
Saññojanavippayuttaṃ asaññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo kusalo dhammo uppajjati hetupaccayā.
Hetuyā dve, ārammaṇe dve…pe… avigate dve. (Saṃkhittaṃ.)
(Yathā cūḷantaraduke lokiyadukasadisaṃ. Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā.)
Saññojanavippayutto saññojaniyo akusalo dhammo saññojanavippayuttassa saññojaniyassa akusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)
Ārammaṇe ekaṃ. (Sabbattha ekaṃ, saṃkhittaṃ.)
Saññojanavippayuttaṃ saññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā.
Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato ca saññojanavippayutto asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā.
Saññojanavippayuttaṃ saññojaniyaṃ abyākatañca saññojanavippayuttaṃ asaññojaniyaṃ abyākatañca dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca. (Saṃkhittaṃ.)
Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme ekaṃ, navipāke ekaṃ, navippayutte dve…pe… novigate tīṇi. (Saṃkhittaṃ.)
(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)
Saññojanavippayutto saññojaniyo abyākato dhammo saññojanavippayuttassa saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri…pe… sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte dve, āsevane ekaṃ, kamme…pe… magge cattāri, sampayutte dve, vippayutte tīṇi…pe… avigate satta. (Saṃkhittaṃ.)
Nahetuyā satta, naārammaṇe satta. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe cattāri. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe tīṇi. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Saññojanagocchakakusalattikaṃ niṭṭhitaṃ.