Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
romaso nāma pabbato;
Buddhopi sambhavo nāma,
abbhokāse vasī tadā.
Bhavanā nikkhamitvāna,
padumaṃ dhārayiṃ ahaṃ;
Ekāhaṃ dhārayitvāna,
bhavanaṃ punarāgamiṃ.
Ekatiṃse ito kappe,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā padumadhāriko thero imā gāthāyo abhāsitthāti.
Padumadhārikattherassāpadānaṃ dasamaṃ.
Phaladāyakavaggo dvepaññāsamo.
Tassuddānaṃ
Kurañciyaṃ kapitthañca,
kosambamatha ketakaṃ;
Nāgapupphajjunañceva,
kuṭajī ghosasaññako.
Thero ca sabbaphalado,
tathā padumadhāriko;
Asīti cettha gāthāyo,
tisso gāthā taduttari.