Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃ nu ummattarūpova,
Migo bhantova dhāvasi;
Nissaṃsayaṃ pāpakammanto,
Kiṃ nu saddāyase tuvan”ti.
“Ahaṃ bhadante petomhi,
duggato yamalokiko;
Pāpakammaṃ karitvāna,
petalokaṃ ito gato.
Saṭṭhi kūṭasahassāni,
paripuṇṇāni sabbaso;
Sīse mayhaṃ nipatanti,
te bhindanti ca matthakan”ti.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasi.
Saṭṭhi kūṭasahassāni,
paripuṇṇāni sabbaso;
Sīse tuyhaṃ nipatanti,
te bhindanti ca matthakan”ti.
“Athaddasāsiṃ sambuddhaṃ,
sunettaṃ bhāvitindriyaṃ;
Nisinnaṃ rukkhamūlasmiṃ,
jhāyantaṃ akutobhayaṃ.
Sālittakappahārena,
bhindissaṃ tassa matthakaṃ;
Tassa kammavipākena,
idaṃ dukkhaṃ nigacchisaṃ.
Saṭṭhi kūṭasahassāni,
Paripuṇṇāni sabbaso;
Sīse mayhaṃ nipatanti,
Te bhindanti ca matthakan”ti.
“Dhammena te kāpurisa,
saṭṭhikūṭasahassāni;
Paripuṇṇāni sabbaso,
sīse tuyhaṃ nipatanti;
Te bhindanti ca matthakan”ti.
Saṭṭhikūṭapetavatthu soḷasamaṃ.
Mahāvaggo catuttho.
Tassuddānaṃ
Ambasakkaro serīsako,
piṅgalo revati ucchu;
Dve kumārā duve gūthā,
gaṇapāṭaliambavanaṃ.
Akkharukkhabhogasaṃharā,
seṭṭhiputtasaṭṭhikūṭā;
Iti soḷasavatthūni,
vaggo tena pavuccati.
Atha vagguddānaṃ
Urago uparivaggo,
cūḷamahāti catudhā;
Vatthūni ekapaññāsaṃ,
catudhā bhāṇavārato.
Petavatthupāḷi niṭṭhitā.