3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho)
Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
Kappañjahaṃ abhiyāce sumedhaṃ,
_Sutvāna nāgassa apanamissanti ito. _
Nānājanā janapadehi saṅgatā,
Tava vīra vākyaṃ abhikaṅkhamānā;
Tesaṃ tuvaṃ sādhu viyākarohi,
_Tathā hi te vidito esa dhammo”. _
“Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Yaṃ yañhi lokasmimupādiyanti,
_Teneva māro anveti jantuṃ. _
Tasmā pajānaṃ na upādiyetha,
Bhikkhu sato kiñcanaṃ sabbaloke;
Ādānasatte iti pekkhamāno,
_Pajaṃ imaṃ maccudheyye visattan”ti. _
Bhadrāvudhamāṇavapucchā dvādasamā.