Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
hārito nāma pabbato;
Sayambhū nārado nāma,
rukkhamūle vasī tadā.
Naḷāgāraṃ karitvāna,
tiṇena chādayiṃ ahaṃ;
Caṅkamaṃ sodhayitvāna,
sayambhussa adāsahaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
naḷakuṭikanimmitaṃ;
Saṭṭhiyojanamubbedhaṃ,
tiṃsayojanavitthataṃ.
Catuddasesu kappesu,
devaloke ramiṃ ahaṃ;
Ekasattatikkhattuñca,
devarajjamakārayiṃ.
Catutiṃsatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Dhammapāsādamāruyha,
sabbākāravarūpamaṃ;
Yadicchakāhaṃ vihare,
sakyaputtassa sāsane.
Ekatiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
naḷakuṭiyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo abhāsitthāti.
Naḷakuṭidāyakattherassāpadānaṃ navamaṃ.