Comments
Loading Comment Form...
Loading Comment Form...
Te ce, bhikkhave, bhikkhū na sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, tehi, bhikkhave, bhikkhūhi taṃ adhikaraṇaṃ saṃghassa niyyādetabbaṃ— ‘na mayaṃ, bhante, sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, saṃghova imaṃ adhikaraṇaṃ vūpasametū’ti. Anujānāmi, bhikkhave, evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ. Pañcahaṅgehi samannāgato bhikkhu salākaggāhāpako sammannitabbo— yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya…pe… evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ salākaggāhāpakaṃ sammanneyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ salākaggāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno salākaggāhāpakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammato saṃghena itthannāmo bhikkhu salākaggāhāpako. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Tena salākaggāhāpakena bhikkhunā salākā gāhetabbā. Yathā bahutarā bhikkhū dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Idaṃ vuccati, bhikkhave, adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca, yebhuyyasikāya ca. Kiñca tattha sammukhāvinayasmiṃ? Saṃghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā. Kā ca tattha saṃghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti— ayaṃ tattha saṃghasammukhatā. Kā ca tattha dhammasammukhatā, vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati— ayaṃ tattha dhammasammukhatā, vinayasammukhatā. Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, ubho atthapaccatthikā sammukhībhūtā honti— ayaṃ tattha puggalasammukhatā. Kā ca tattha yebhuyyasikāya? Yā yebhuyyasikākammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā— ayaṃ tattha yebhuyyasikāya. Evaṃ vūpasantañce, bhikkhave, adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ; chandadāyako khīyati, khīyanakaṃ pācittiyan”ti.