Comments
Loading Comment Form...
Loading Comment Form...
Atīto dhammo paccuppannassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— dānaṃ datvā sīlaṃ samādiyitvā…pe… pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti. Atītaṃ cakkhuṃ…pe… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… atīte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.
Anāgato dhammo paccuppannassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— anāgataṃ cakkhuṃ…pe… vatthuṃ… anāgate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.
Paccuppanno dhammo paccuppannassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— paccuppannaṃ cakkhuṃ…pe… vatthuṃ… paccuppanne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— paccuppannādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.