Comments
Loading Comment Form...
Loading Comment Form...
“Kuñjaro te varāroho,
Nānāratanakappano;
Ruciro thāmavā javasampanno,
Ākāsamhi samīhati.
Padumi padmapattakkhi,
padmuppalajutindharo;
Padmacuṇṇābhikiṇṇaṅgo,
soṇṇapokkharamāladhā.
Padumānusaṭaṃ maggaṃ,
padmapattavibhūsitaṃ;
Ṭhitaṃ vaggu manugghātī,
mitaṃ gacchati vāraṇo.
Tassa pakkamamānassa,
soṇṇakaṃsā ratissarā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.
Tassa nāgassa khandhamhi,
sucivatthā alaṅkatā;
Mahantaṃ accharāsaṅghaṃ,
vaṇṇena atirocasi.
Dānassa te idaṃ phalaṃ,
atho sīlassa vā pana;
Atho añjalikammassa,
taṃ me akkhāhi pucchitā”ti.
Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.
“Disvāna guṇasampannaṃ,
jhāyiṃ jhānarataṃ sataṃ;
Adāsiṃ pupphābhikiṇṇaṃ,
āsanaṃ dussasanthataṃ.
Upaḍḍhaṃ padmamālāhaṃ,
āsanassa samantato;
Abbhokirissaṃ pattehi,
pasannā sehi pāṇibhi.
Tassa kammakusalassa,
idaṃ me īdisaṃ phalaṃ;
Sakkāro garukāro ca,
devānaṃ apacitā ahaṃ.
Yo ve sammāvimuttānaṃ,
santānaṃ brahmacārinaṃ;
Pasanno āsanaṃ dajjā,
evaṃ nande yathā ahaṃ.
Tasmā hi attakāmena,
mahattamabhikaṅkhatā;
Āsanaṃ dātabbaṃ hoti,
sarīrantimadhārinan”ti.
Kuñjaravimānaṃ pañcamaṃ.