4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Āhutīnaṃ paṭiggahaṃ;
Pavarā abhinikkhantaṃ,
Vanā nibbanamāgataṃ.
Kaṭacchubhikkhaṃ pādāsiṃ,
siddhatthassa mahesino;
Paññāya upasantassa,
mahāvīrassa tādino.
Padenānupadāyantaṃ,
nibbāpente mahājanaṃ;
Uḷārā vitti me jātā,
buddhe ādiccabandhune.
Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhikkhādānassidaṃ phalaṃ.
Sattāsītimhito kappe,
mahāreṇu sanāmakā;
Sattaratanasampannā,
sattete cakkavattino.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti.
Bhikkhadāyakattherassāpadānaṃ paṭhamaṃ.