Comments
Loading Comment Form...
Loading Comment Form...
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya. Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ anāvāsāya parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya. Gihīnaṃ buddhassa avaṇṇaṃ bhāsati, gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihīnaṃ saṃghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti hīnena vambheti, gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya.
Pañcannaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya. Eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ anatthāya parisakkati, eko gihīnaṃ anāvāsāya parisakkati, eko gihī akkosati paribhāsati, eko gihī gihīhi bhedeti— imesaṃ kho, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya.
Aparesampi, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya. Eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ dhammassa avaṇṇaṃ bhāsati, eko gihīnaṃ saṃghassa avaṇṇaṃ bhāsati, eko gihī hīnena khuṃseti hīnena vambheti, eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti— imesaṃ kho, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṃgho, paṭisāraṇīyakammaṃ kareyya.
Ākaṅkhamānacatukkaṃ niṭṭhitaṃ.