Comments
Loading Comment Form...
Loading Comment Form...
“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Tadāhaṃ candano ceva,
pabbajitvāna sāsane;
Āpāṇakoṭikaṃ dhammaṃ,
pūrayitvāna sāsane.
Tato cutā santusitaṃ,
upapannā ubho mayaṃ;
Tattha dibbehi naccehi,
gītehi vāditehi ca.
Rūpādidasahaṅgehi,
abhibhotvāna sesake;
Yāvatāyuṃ vasitvāna,
anubhotvā mahāsukhaṃ.
Tato cavitvā tidasaṃ,
candano upapajjatha;
Ahaṃ kapilavatthusmiṃ,
ajāyiṃ sākiyatrajo.
Yadā udāyittherena,
ajjhiṭṭho lokanāyako;
Anukampiya sakyānaṃ,
upesi kapilavhayaṃ.
Tadātimānino sakyā,
na buddhassa guṇaññuno;
Paṇamanti na sambuddhaṃ,
jātithaddhā anādarā.
Tesaṃ saṅkappamaññāya,
ākāse caṅkamī jino;
Pajjunno viya vassittha,
pajjalittha yathā sikhī.
Dassetvā rūpamatulaṃ,
puna antaradhāyatha;
Ekopi hutvā bahudhā,
ahosi punarekako.
Andhakāraṃ pakāsañca,
dassayitvā anekadhā;
Pāṭiheraṃ karitvāna,
vinayī ñātake muni.
Cātuddīpo mahāmegho,
tāvadeva pavassatha;
Tadā hi jātakaṃ buddho,
vessantaramadesayi.
Tadā te khattiyā sabbe,
nihantvā jātijaṃ madaṃ;
Upesuṃ saraṇaṃ buddhaṃ,
āha suddhodano tadā.
‘Idaṃ tatiyaṃ tava bhūripañña,
Pādāni vandāmi samantacakkhu;
Yadābhijāto pathavī pakampayī,
Yadā ca taṃ najjahi jambuchāyā’.
Tadā buddhānubhāvaṃ taṃ,
disvā vimhitamānaso;
Pabbajitvāna tattheva,
nivasiṃ mātupūjako.
Candano devaputto maṃ,
upagantvānupucchatha;
Bhaddekarattassa tadā,
saṅkhepavitthāraṃ nayaṃ.
Coditohaṃ tadā tena,
upecca naranāyakaṃ;
Bhaddekarattaṃ sutvāna,
saṃviggo vanamāmako.
Tadā mātaramapucchiṃ,
‘vane vacchāmi ekako’;
‘Sukhumālo’ti me mātā,
vārayī taṃ tadā vacaṃ.
‘Kāsaṃ kusaṃ poṭakilaṃ,
usīraṃ muñjapabbajaṃ;
Urasā panudissāmi,
vivekamanubrūhayaṃ’.
Tadā vanaṃ paviṭṭhohaṃ,
saritvā jinasāsanaṃ;
Bhaddekarattaovādaṃ,
arahattamapāpuṇiṃ.
‘Atītaṃ nānvāgameyya,
nappaṭikaṅkhe anāgataṃ;
Yadatītaṃ pahīnaṃ taṃ,
appattañca anāgataṃ.
Paccuppannañca yo dhammaṃ,
tattha tattha vipassati;
Asaṃhīraṃ asaṃkuppaṃ,
taṃ vidvā manubrūhaye.
Ajjeva kiccamātappaṃ,
ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena,
mahāsenena maccunā.
Evaṃvihāriṃ ātāpiṃ,
ahorattamatanditaṃ;
Taṃ ve bhaddekarattoti,
santo ācikkhate muni’.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā lomasakaṅgiyo thero imā gāthāyo abhāsitthāti.
Lomasakaṅgiyattherassāpadānaṃ aṭṭhamaṃ.