Comments
Loading Comment Form...
Loading Comment Form...
“Jātiyā sattavassohaṃ,
addasaṃ lokanāyakaṃ;
Pasannacitto sumano,
upagacchiṃ naruttamaṃ.
Tissassāhaṃ bhagavato,
lokajeṭṭhassa tādino;
Haṭṭho haṭṭhena cittena,
ropayiṃ bodhimuttamaṃ.
Asano nāmadheyyena,
dharaṇīruhapādapo;
Pañcavasse paricariṃ,
asanaṃ bodhimuttamaṃ.
Pupphitaṃ pādapaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Sakaṃ kammaṃ pakittento,
buddhaseṭṭhaṃ upāgamiṃ.
Tisso tadā so sambuddho,
sayambhū aggapuggalo;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yenāyaṃ ropitā bodhi,
buddhapūjā ca sakkatā;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Tiṃsakappāni devesu,
devarajjaṃ karissati;
Catusaṭṭhi cakkhattuṃ so,
cakkavattī bhavissati.
Tusitā hi cavitvāna,
sukkamūlena codito;
Dve sampattī anubhotvā,
manussatte ramissati.
Padhānapahitatto so,
upasanto nirūpadhi;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Vivekamanuyuttohaṃ,
upasanto nirūpadhi;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Dvenavute ito kappe,
bodhiṃ ropesahaṃ tadā;
Duggatiṃ nābhijānāmi,
bodhiropassidaṃ phalaṃ.
Catusattatito kappe,
daṇḍasenoti vissuto;
Sattaratanasampanno,
cakkavattī tadā ahuṃ.
Tesattatimhito kappe,
sattāhesuṃ mahīpatī;
Samantanemināmena,
rājāno cakkavattino.
Paṇṇavīsatito kappe,
puṇṇako nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti.
Asanabodhiyattherassāpadānaṃ dasamaṃ.
Bījanivaggo chaṭṭho.
Tassuddānaṃ
Bījanī sataraṃsī ca,
sayanodakivāhiyo;
Parivāro padīpañca,
dhajo padumapūjako;
Bodhi ca dasamo vutto,
gāthā dvenavuti tathā.