Comments
Loading Comment Form...
Loading Comment Form...
“Koṇḍaññassa aparena,
maṅgalo nāma nāyako;
Tamaṃ loke nihantvāna,
dhammokkamabhidhārayi.
Atulāsi pabhā tassa,
jinehaññehi uttariṃ;
Candasūriyapabhaṃ hantvā,
dasasahassī virocati.
Sopi buddho pakāsesi,
caturo saccavaruttame;
Te te saccarasaṃ pītvā,
vinodenti mahātamaṃ.
Patvāna bodhimatulaṃ,
paṭhame dhammadesane;
Koṭisatasahassānaṃ,
dhammābhisamayo ahu.
Surindadevabhavane,
buddho dhammamadesayi;
Tadā koṭisahassānaṃ,
dutiyo samayo ahu.
Yadā sunando cakkavattī,
sambuddhaṃ upasaṅkami;
Tadā āhani sambuddho,
dhammabheriṃ varuttamaṃ.
Sunandassānucarā janatā,
Tadāsuṃ navutikoṭiyo;
Sabbepi te niravasesā,
Ahesuṃ ehi bhikkhukā.
Sannipātā tayo āsuṃ,
maṅgalassa mahesino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.
Dutiyo koṭisatasahassānaṃ,
Tatiyo navutikoṭinaṃ;
Khīṇāsavānaṃ vimalānaṃ,
Tadā āsi samāgamo.
Ahaṃ tena samayena,
surucī nāma brāhmaṇo;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.
Tamahaṃ upasaṅkamma,
Saraṇaṃ gantvāna satthuno;
Sambuddhappamukhaṃ saṃghaṃ,
Gandhamālena pūjayiṃ;
Pūjetvā gandhamālena,
Gavapānena tappayiṃ.
Sopi maṃ buddho byākāsi,
maṅgalo dvipaduttamo;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Tadā pītimanubrūhanto,
sambodhivarapattiyā;
Buddhe datvāna maṃ gehaṃ,
pabbajiṃ tassa santike.
Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvā,
sobhayiṃ jinasāsanaṃ.
Tatthappamatto viharanto,
brahmaṃ bhāvetva bhāvanaṃ;
Abhiññāpāramiṃ gantvā,
brahmalokamagacchahaṃ.
Uttaraṃ nāma nagaraṃ,
uttaro nāma khattiyo;
Uttarā nāma janikā,
maṅgalassa mahesino.
Navavassasahassāni,
agāraṃ ajjha so vasi;
Yasavā sucimā sirīmā,
tayo pāsādamuttamā.
Samatiṃsasahassāni,
nāriyo samalaṅkatā;
Yasavatī nāma nārī,
sīvalo nāma atrajo.
Nimitte caturo disvā,
assayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
maṅgalo nāma nāyako;
Vatti cakkaṃ mahāvīro,
vane sirīvaruttame.
Sudevo dhammaseno ca,
ahesuṃ aggasāvakā;
Pālito nāmupaṭṭhāko,
maṅgalassa mahesino.
Sīvalā ca asokā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
nāgarukkhoti vuccati.
Nando ceva visākho ca,
ahesuṃ aggupaṭṭhakā;
Anulā ceva sutanā ca,
ahesuṃ aggupaṭṭhikā.
Aṭṭhāsīti ratanāni,
accuggato mahāmuni;
Tato niddhāvatī raṃsī,
anekasatasahassiyo.
Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Yathāpi sāgare ūmī,
na sakkā tā gaṇetuye;
Tatheva sāvakā tassa,
na sakkā te gaṇetuye.
Yāva aṭṭhāsi sambuddho,
maṅgalo lokanāyako;
Na tassa sāsane atthi,
sakilesamaraṇaṃ tadā.
Dhammokkaṃ dhārayitvāna,
santāretvā mahājanaṃ;
Jalitvā dhūmaketūva,
nibbuto so mahāyaso.
Saṅkhārānaṃ sabhāvatthaṃ,
dassayitvā sadevake;
Jalitvā aggikkhandhova,
sūriyo atthaṅgato yathā.
Uyyāne vassare nāma,
Buddho nibbāyi maṅgalo;
Tatthevassa jinathūpo,
_Tiṃsayojanamuggato”ti. _
Maṅgalassa bhagavato vaṃso tatiyo.