Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
kukkuro nāma pabbato;
Vemajjhe tassa vasati,
brāhmaṇo mantapāragū.
Pañca sissasahassāni,
parivārenti maṃ sadā;
Pubbuṭṭhāyī ca te āsuṃ,
mantesu ca visāradā.
Buddho loke samuppanno,
taṃ vijānātha no bhavaṃ;
Asītibyañjanānassa,
bāttiṃsavaralakkhaṇā.
Byāmappabho jinavaro,
ādiccova virocati;
Sissānaṃ vacanaṃ sutvā,
brāhmaṇo mantapāragū.
Assamā abhinikkhamma,
disaṃ pucchati sissake;
Yamhi dese mahāvīro,
vasati lokanāyako.
Tāhaṃ disaṃ namassissaṃ,
jinaṃ appaṭipuggalaṃ;
Udaggacitto sumano,
pūjesiṃ taṃ tathāgataṃ.
Etha sissā gamissāma,
dakkhissāma tathāgataṃ;
Vanditvā satthuno pāde,
sossāma jinasāsanaṃ.
Ekāhaṃ abhinikkhamma,
byādhiṃ paṭilabhiṃ ahaṃ;
Byādhinā pīḷito santo,
sālaṃ vāsayituṃ gamiṃ.
Sabbe sisse samānetvā,
apucchiṃ te tathāgataṃ;
Kīdisaṃ lokanāthassa,
guṇaṃ paramabuddhino.
Te me puṭṭhā viyākaṃsu,
Yathā dassāvino tathā;
Sakkaccaṃ buddhaseṭṭhaṃ taṃ,
Desesuṃ mama sammukhā.
Tesāhaṃ vacanaṃ sutvā,
sakaṃ cittaṃ pasādayiṃ;
Pupphehi thūpaṃ katvāna,
tattha kālaṅkato ahaṃ.
Te me sarīraṃ jhāpetvā,
agamuṃ buddhasantikaṃ;
Añjaliṃ paggahetvāna,
satthāramabhivādayuṃ.
Pupphehi thūpaṃ katvāna,
sugatassa mahesino;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Cattālīsasahassamhi,
kappe soḷasa khattiyā;
Nāmenaggisamā nāma,
cakkavattī mahabbalā.
Vīsakappasahassamhi,
rājāno cakkavattino;
Ghatāsanasanāmāva,
aṭṭhattiṃsa mahīpatī.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo abhāsitthāti.
Pupphathūpiyattherassāpadānaṃ dutiyaṃ.