3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.
Kena tetādiso vaṇṇo,
…pe…
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Pupphuttamadāyikā nārī,
Pavarā hoti naresu nārīsu;
Evaṃ piyarūpadāyikā manāpaṃ,
Dibbaṃ sā labhate upecca ṭhānaṃ.
Tassā me passa vimānaṃ,
Accharā kāmavaṇṇinīhamasmi;
Accharāsahassassāhaṃ,
Pavarā passa puññānaṃ vipākaṃ.
(343--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.