Comments
Loading Comment Form...
Loading Comment Form...
“Kakusandho mahāvīro,
sabbadhammāna pāragū;
Gaṇamhā vūpakaṭṭho so,
agamāsi vanantaraṃ.
Bījamiñjaṃ gahetvāna,
latāya āvuṇiṃ ahaṃ;
Bhagavā tamhi samaye,
jhāyate pabbatantare.
Disvānahaṃ devadevaṃ,
vippasannena cetasā;
Dakkhiṇeyyassa vīrassa,
bījamiñjamadāsahaṃ.
Imasmiṃyeva kappamhi,
yaṃ miñjamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bījamiñjassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vibhītakamiñjiyo thero imā gāthāyo abhāsitthāti.
Vibhītakamiñjiyattherassāpadānaṃ paṭhamaṃ.