Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca—
“kattha nu tvaṃ, bhikkhuni, uppajjitukāmā”ti?
“Na khvāhaṃ, āvuso, katthaci uppajjitukāmā”ti.
“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Tattha cittaṃ paṇidhehi,
ratiṃ paccanubhossasī”ti.
“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Kāmabandhanabaddhā te,
enti māravasaṃ puna.
Sabbo ādīpito loko,
sabbo loko padhūpito;
Sabbo pajjālito loko,
sabbo loko pakampito.
Akampitaṃ apajjalitaṃ,
aputhujjanasevitaṃ;
Agati yattha mārassa,
tattha me nirato mano”ti.
Atha kho māro pāpimā “jānāti maṃ upacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.