Comments
Loading Comment Form...
Loading Comment Form...
Ācayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ācayagāmī khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— ācayagāmī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati— ācayagāmī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— ācayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Apacayagāmī dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati— apacayagāmī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Apacayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati. Sahajātādhipati— apacayagāmī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
Apacayagāmī dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— apacayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— arahā phalaṃ garuṃ katvā paccavekkhati, nibbānaṃ garuṃ katvā paccavekkhati, nibbānaṃ phalassa adhipatipaccayena paccayo. Sahajātādhipati— nevācayagāmināpacayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— sekkhā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Cakkhuṃ garuṃ katvā assādeti…pe… vatthuṃ… nevācayagāmināpacayagāmī khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— nibbānaṃ maggassa adhipatipaccayena paccayo.