Comments
Loading Comment Form...
Loading Comment Form...
Nahetu sahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo— nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… .
Nahetu sahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ…pe… .
Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa atthipaccayena paccayo— nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe… .
Nahetu ahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— nahetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… . (Yāva asaññasattā.) Purejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nahetuahetukānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— nahetū ahetukā khandhā purejātassa…pe… . Kabaḷīkāro āhāro— imassa kāyassa…pe… . Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Nahetu ahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ— paṭisandhikkhaṇe vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ— vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo.
Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetusahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… .
Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetuahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— nahetū sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā— nahetū sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— nahetū sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo…pe… .