Comments
Loading Comment Form...
Loading Comment Form...
“Pucchāmi taṃ bhagavā brūhi metaṃ, (iccāyasmā dhotako)
Vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ,
_Sikkhe nibbānamattano”. _
“Tenahātappaṃ karohi, (dhotakāti bhagavā)
Idheva nipako sato;
Ito sutvāna nigghosaṃ,
_Sikkhe nibbānamattano”. _
“Passāmahaṃ devamanussaloke,
Akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu,
_Pamuñca maṃ sakka kathaṃkathāhi”. _
“Nāhaṃ sahissāmi pamocanāya,
Kathaṃkathiṃ dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno,
_Evaṃ tuvaṃ oghamimaṃ taresi”. _
“Anusāsa brahme karuṇāyamāno,
Vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāsova abyāpajjamāno,
_Idheva santo asito careyyaṃ”. _
“Kittayissāmi te santiṃ, (dhotakāti bhagavā)
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ,
_Tare loke visattikaṃ”. _
“Tañcāhaṃ abhinandāmi,
mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ,
_tare loke visattikaṃ”. _
“Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke,
_Bhavābhavāya mākāsi taṇhan”ti. _
Dhotakamāṇavapucchā pañcamī.