Comments
Loading Comment Form...
Loading Comment Form...
“Ahaṃ pure pabbajitassa bhikkhuno,
Suttaṃ adāsiṃ upasaṅkamma yācitā;
Tassa vipāko vipulaphalūpalabbhati,
Bahukā ca me uppajjare vatthakoṭiyo.
Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ,
Anekacittaṃ naranārisevitaṃ;
Sāhaṃ bhuñjāmi ca pārupāmi ca,
Pahūtavittā na ca tāva khīyati.
Tasseva kammassa vipākamanvayā,
Sukhañca sātañca idhūpalabbhati;
Sāhaṃ gantvā punadeva mānusaṃ,
Kāhāmi puññāni nayayyaputta man”ti.
“Satta tuvaṃ vassasatā idhāgatā,
Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi;
Sabbeva te kālakatā ca ñātakā,
Kiṃ tattha gantvāna ito karissasī”ti.
“Satteva vassāni idhāgatāya me,
Dibbañca sukhañca samappitāya;
Sāhaṃ gantvāna punadeva mānusaṃ,
Kāhāmi puññāni nayayyaputta man”ti.
So taṃ gahetvāna pasayha bāhāyaṃ,
Paccānayitvāna theriṃ sudubbalaṃ;
“Vajjesi aññampi janaṃ idhāgataṃ,
‘Karotha puññāni sukhūpalabbhati’.
Diṭṭhā mayā akatena sādhunā,
Petā vihaññanti tatheva manussā;
Kammañca katvā sukhavedanīyaṃ,
Devā manussā ca sukhe ṭhitā pajā”ti.
Suttapetavatthu ekādasamaṃ.