Comments
Loading Comment Form...
Loading Comment Form...
Ekasmiṃ samaye ramme,
iddhe rājagahe pure;
Pabbhāramhi varekamhi,
vasante naranāyake.
Vasantiyā tamhi nagare,
ramme bhikkhunupassaye;
Yasodharābhikkhuniyā,
evaṃ āsi vitakkitaṃ.
“Suddhodano mahārājā,
gotamī ca pajāpatī;
Abhiññātā mahātherā,
theriyo ca mahiddhikā.
Santiṃ gatāva āsuṃ te,
dīpaccīva nirāsavā;
Lokanāthe dharanteva,
ahampi ca sivaṃ padaṃ.
Gamissāmī”ti cintetvā,
passantī āyumattano;
Passitvā āyusaṅkhāraṃ,
tadaheva khayaṃ gataṃ.
Pattacīvaramādāya,
nikkhamitvā sakassamā;
Purakkhatā bhikkhunībhi,
satehi sahassehi sā.
Mahiddhikā mahāpaññā,
sambuddhaṃ upasaṅkami;
Sambuddhaṃ abhivādetvā,
satthuno cakkalakkhaṇe;
Nisinnā ekamantamhi,
idaṃ vacanamabravi.
“Aṭṭhasattativassāhaṃ,
pacchimo vattate vayo;
Pabbhāramhi anuppattā,
ārocemi mahāmuni.
Paripakko vayo mayhaṃ,
parittaṃ mama jīvitaṃ;
Pahāya vo gamissāmi,
kataṃ me saraṇamattano.
Vayamhi pacchime kāle,
maraṇaṃ uparuddhati;
Ajjarattiṃ mahāvīra,
pāpuṇissāmi nibbutiṃ.
Natthi jāti jarā byādhi,
maraṇañca mahāmune;
Ajarāmaraṇaṃ puraṃ,
gamissāmi asaṅkhataṃ.
Yāvatā parisā nāma,
samupāsanti satthuno;
Aparādhamajānantī,
khamantaṃ sammukhā mune.
Saṃsaritvā ca saṃsāre,
khalitañce mamaṃ tayi;
Ārocemi mahāvīra,
aparādhaṃ khamassu me”.
Sutvāna vacanaṃ tassā,
munindo idamabravi;
“Kimuttaraṃ te vakkhāmi,
nibbānāya vajantiyā.
Iddhiñcāpi nidassehi,
mama sāsanakārike;
Parisānañca sabbāsaṃ,
kaṅkhaṃ chindassu yāvatā”.
Sutvā taṃ munino vācaṃ,
bhikkhunī sā yasodharā;
Vanditvā munirājaṃ taṃ,
idaṃ vacanamabravi.
“Yasodharā ahaṃ vīra,
agāre te pajāpati;
Sākiyamhi kule jātā,
itthiaṅge patiṭṭhitā.
Thīnaṃ satasahassānaṃ,
navutīnaṃ chaduttari;
Agāre te ahaṃ vīra,
pāmokkhā sabbā issarā.
Rūpācāraguṇūpetā,
yobbanaṭṭhā piyaṃvadā;
Sabbā maṃ apacāyanti,
devatā viya mānusā.
Kaññāsatasahassapamukhā,
Sakyaputtanivesane;
Samānasukhadukkhatā,
Devatā viya nandane.
Kāmadhātumatikkamma,
saṇṭhitā rūpadhātuyā;
Rūpena sadisā natthi,
ṭhapetvā lokanāyakaṃ”.
Sambuddhaṃ abhivādetvā,
iddhiṃ dassesi satthuno;
Nekā nānāvidhākārā,
mahāiddhīpi dassayī.
Cakkavāḷasamaṃ kāyaṃ,
sīsaṃ uttarato kuru;
Ubho pakkhā duve dīpā,
jambudīpaṃ sarīrato.
Dakkhiṇañca saraṃ piñchaṃ,
nānāsākhā tu pattakā;
Candañca sūriyañcakkhi,
merupabbatato sikhaṃ.
Cakkavāḷagiriṃ tuṇḍaṃ,
jamburukkhaṃ samūlakaṃ;
Bījamānā upāgantvā,
vandantī lokanāyakaṃ.
Hatthivaṇṇaṃ tathevassaṃ,
pabbataṃ jaladhiṃ tathā;
Candimaṃ sūriyaṃ meruṃ,
sakkavaṇṇañca dassayi.
“Yasodharā ahaṃ vīra,
pāde vandāmi cakkhuma”;
Sahassalokadhātūnaṃ,
phullapadmena chādayi.
Brahmavaṇṇañca māpetvā,
dhammaṃ desesi suññataṃ;
“Yasodharā ahaṃ vīra,
pāde vandāmi cakkhuma.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmuni.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ mayhaṃ mahāvīra,
uppannaṃ tava santike.
Pubbānaṃ lokanāthānaṃ,
saṅgamaṃ te nidassitaṃ;
Adhikāraṃ bahuṃ mayhaṃ,
tuyhatthāya mahāmune.
Yaṃ mayhaṃ pūritaṃ kammaṃ,
Kusalaṃ sarase mune;
Tuyhatthāya mahāvīra,
Puññaṃ upacitaṃ mayā.
Abhabbaṭṭhāne vajjetvā,
vārayitvā anācaraṃ;
Tuyhatthāya mahāvīra,
sañcattaṃ jīvitaṃ mayā.
Nekakoṭisahassāni,
bhariyatthāyadāsi maṃ;
Na tattha vimanā homi,
tuyhatthāya mahāmuni.
Nekakoṭisahassāni,
upakārāyadāsi maṃ;
Na tattha vimanā homi,
tuyhatthāya mahāmuni.
Nekakoṭisahassāni,
bhojanatthāyadāsi maṃ;
Na tattha vimanā homi,
tuyhatthāya mahāmuni.
Nekakoṭisahassāni,
jīvitāni pariccajiṃ;
Bhayamokkhaṃ karissanti,
dadāmi mama jīvitaṃ.
Aṅgagate alaṅkāre,
vatthe nānāvidhe bahū;
Itthimaṇḍe na gūhāmi,
tuyhatthāya mahāmuni.
Dhanadhaññapariccāgaṃ,
gāmāni nigamāni ca;
Khettaṃ puttā ca dhītā ca,
pariccattā mahāmuni.
Hatthī assā gavā cāpi,
dāsiyo paricārikā;
Tuyhatthāya mahāvīra,
pariccattā asaṅkhiyā.
Yaṃ mayhaṃ paṭimantesi,
dānaṃ dassāmi yācake;
Vimanaṃ me na passāmi,
dadato dānamuttamaṃ.
Nānāvidhaṃ bahuṃ dukkhaṃ,
saṃsāre ca bahubbidhe;
Tuyhatthāya mahāvīra,
anubhuttaṃ asaṅkhiyaṃ.
Sukhappattānumodāmi,
na ca dukkhesu dummanā;
Sabbattha tulitā homi,
tuyhatthāya mahāmuni.
Anumaggena sambuddho,
yaṃ dhammaṃ abhinīhari;
Anubhotvā sukhaṃ dukkhaṃ,
patto bodhiṃ mahāmuni.
Brahmadevañca sambuddhaṃ,
gotamaṃ lokanāyakaṃ;
Aññesaṃ lokanāthānaṃ,
saṅgamaṃ te bahuṃ mayā.
Adhikāraṃ bahuṃ mayhaṃ,
tuyhatthāya mahāmuni;
Gavesato buddhadhamme,
ahaṃ te paricārikā.
Kappe ca satasahasse,
caturo ca asaṅkhiye;
Dīpaṅkaro mahāvīro,
uppajji lokanāyako.
Paccantadesavisaye,
nimantetvā tathāgataṃ;
Tassa āgamanaṃ maggaṃ,
sodhenti tuṭṭhamānasā.
Tena kālena so āsi,
sumedho nāma brāhmaṇo;
Maggañca paṭiyādesi,
āyato sabbadassino.
Tena kālenahaṃ āsiṃ,
kaññā brāhmaṇasambhavā;
Sumittā nāma nāmena,
upagacchiṃ samāgamaṃ.
Aṭṭha uppalahatthāni,
pūjanatthāya satthuno;
Ādāya janasammajjhe,
addasaṃ isimuggataṃ.
Cirānugataṃ dayitaṃ,
atikkantaṃ manoharaṃ;
Disvā tadā amaññissaṃ,
saphalaṃ jīvitaṃ mama.
Parakkamaṃ taṃ saphalaṃ,
addasaṃ isino tadā;
Pubbakammena sambuddhe,
cittañcāpi pasīdi me.
Bhiyyo cittaṃ pasādesiṃ,
ise uggatamānase;
Deyyaṃ aññaṃ na passāmi,
demi pupphāni te isi.
‘Pañca hatthā tava hontu,
tayo hontu mamaṃ ise;
Tena saddhiṃ samā hontu,
bodhatthāya tavaṃ ise’.
Catutthaṃ bhāṇavāraṃ.
Isi gahetvā pupphāni,
āgacchantaṃ mahāyasaṃ;
Pūjesi janasammajjhe,
bodhatthāya mahāisi.
Passitvā janasammajjhe,
dīpaṅkaro mahāmuni;
Viyākāsi mahāvīro,
isi muggatamānasaṃ.
Aparimeyye ito kappe,
dīpaṅkaro mahāmuni;
Mama kammaṃ viyākāsi,
ujubhāvaṃ mahāmuni.
‘Samacittā samakammā,
samakārī bhavissati;
Piyā hessati kammena,
tuyhatthāya mahāisi.
Sudassanā supiyā ca,
manāpā piyavādinī;
Tassa dhammesu dāyādā,
viharissati iddhikā.
Yathāpi bhaṇḍasāmuggaṃ,
anurakkhati sāmino;
Evaṃ kusaladhammānaṃ,
anurakkhissate ayaṃ.
Tassa te anukampantī,
pūrayissati pāramī;
Sīhova pañjaraṃ bhetvā,
pāpuṇissati bodhiyaṃ’.
Aparimeyye ito kappe,
yaṃ maṃ buddho viyākarī;
Taṃ vācaṃ anumodentī,
evaṃkārī bhaviṃ ahaṃ.
Tassa kammassa sukatassa,
tattha cittaṃ pasādayiṃ;
Devamanussakaṃ yoniṃ,
anubhotvā asaṅkhiyaṃ.
Sukhadukkhenubhotvāhaṃ,
devesu mānusesu ca;
Pacchime bhave sampatte,
ajāyiṃ sākiye kule.
Rūpavatī bhogavatī,
yasasīlavatī tato;
Sabbaṅgasampadā homi,
kulesu abhisakkatā.
Lābhaṃ silokaṃ sakkāraṃ,
lokadhammasamāgamaṃ;
Cittañca dukkhitaṃ natthi,
vasāmi akutobhayā.
Vuttañhetaṃ bhagavatā,
‘rañño antepure tadā;
Khattiyānaṃ pure vīra,
upakārañca niddisi.
Upakārā ca yā nārī,
yā ca nārī sukhe dukhe;
Atthakkhāyī ca yā nārī,
yā ca nārīnukampikā’.
Pañcakoṭisatā buddhā,
navakoṭisatāni ca;
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ.
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me;
Ekādasakoṭisatā,
buddhā dvādasa koṭiyo.
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ;
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me.
Vīsakoṭisatā buddhā,
tiṃsakoṭisatāni ca;
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ.
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me;
Cattālīsakoṭisatā,
paññāsa koṭisatāni ca.
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ;
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me.
Saṭṭhikoṭisatā buddhā,
sattatikoṭisatāni ca;
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ.
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me;
Asītikoṭisatā buddhā,
navutikoṭisatāni ca.
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ;
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me.
Koṭisatasahassāni,
honti lokagganāyakā;
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ.
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me;
Navakoṭisahassāni,
apare lokanāyakā.
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ;
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me.
Koṭisatasahassāni,
pañcāsītimahesinaṃ;
Pañcāsītikoṭisatā,
sattatiṃsā ca koṭiyo.
Etesaṃ devadevānaṃ,
mahādānaṃ pavattayiṃ;
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me.
Paccekabuddhā vītarāgā,
aṭṭhaṭṭhamakakoṭiyo;
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me.
Khīṇāsavā vītamalā,
asaṅkhiyā buddhasāvakā;
Adhikāraṃ mahā mayhaṃ,
dhammarāja suṇohi me.
Evaṃ dhamme suciṇṇānaṃ,
sadā dhammassa cārinaṃ;
Dhammacārī sukhaṃ seti,
asmiṃ loke paramhi ca.
Dhammaṃ care sucaritaṃ,
na naṃ duccaritaṃ care;
Dhammacārī sukhaṃ seti,
asmiṃ loke paramhi ca.
Nibbinditvāna saṃsāre,
pabbajiṃ anagāriyaṃ;
Sahassaparivārena,
pabbajitvā akiñcanā.
Agāraṃ vijahitvāna,
pabbajiṃ anagāriyaṃ;
Aḍḍhamāse asampatte,
catusaccamapāpuṇiṃ.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Upanenti bahū janā,
sāgareyeva ūmiyo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ.
Evaṃ bahuvidhaṃ dukkhaṃ,
sampattī ca bahubbidhā;
Visuddhibhāvaṃ sampattā,
labhāmi sabbasampadā.
Yā dadāti sakattānaṃ,
puññatthāya mahesino;
Sahāyasampadā honti,
nibbānapadamasaṅkhataṃ.
Parikkhīṇaṃ atītañca,
Paccuppannaṃ anāgataṃ;
Sabbakammaṃ mamaṃ khīṇaṃ,
Pāde vandāmi cakkhuma”.
Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
Yasodharātheriyāpadānaṃ aṭṭhamaṃ.