Comments
Loading Comment Form...
Loading Comment Form...
“Kaṇho vatāyaṃ puriso,
kaṇhaṃ bhuñjati bhojanaṃ;
Kaṇhe bhūmipadesasmiṃ,
na mayhaṃ manaso piyo”.
“Na kaṇho tacasā hoti,
antosāro hi brāhmaṇo;
Yasmiṃ pāpāni kammāni,
sa ve kaṇho sujampati”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Sunikkodhaṃ suniddosaṃ,
nillobhaṃ vuttimattano;
Nisnehamabhikaṅkhāmi,
ete me caturo vare”.
“Kiṃ nu kodhe vā dose vā,
lobhe snehe ca brāhmaṇa;
Ādīnavaṃ tvaṃ passasi,
taṃ me akkhāhi pucchito”.
“Appo hutvā bahu hoti,
vaḍḍhate so akhantijo;
Āsaṅgī bahupāyāso,
tasmā kodhaṃ na rocaye.
Duṭṭhassa pharusā vācā,
parāmāso anantarā;
Tato pāṇi tato daṇḍo,
satthassa paramā gati;
Doso kodhasamuṭṭhāno,
tasmā dosaṃ na rocaye.
Ālopa sāhasākārā,
nikatī vañcanāni ca;
Dissanti lobhadhammesu,
tasmā lobhaṃ na rocaye.
Snehasaṅgathitā ganthā,
senti manomayā puthū;
Te bhusaṃ upatāpenti,
tasmā snehaṃ na rocaye”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Araññe me viharato,
niccaṃ ekavihārino;
Ābādhā mā uppajjeyyuṃ,
antarāyakarā bhusā”.
“Etasmiṃ te sulapite,
patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi,
yaṃ kiñci manasicchasi”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Na mano vā sarīraṃ vā,
maṃ-kate sakka kassaci;
Kadāci upahaññetha,
etaṃ sakka varaṃ vare”ti.
Kaṇhajātakaṃ dutiyaṃ.