Comments
Loading Comment Form...
Loading Comment Form...
Mahāgotamo jinavaro,
kusināramhi nibbuto;
Dhātuvitthārikaṃ āsi,
tesu tesu padesato.
Eko ajātasattussa,
eko vesāliyā pure;
Eko kapilavatthusmiṃ,
eko ca allakappake.
Eko ca rāmagāmamhi,
eko ca veṭhadīpake;
Eko pāveyyake malle,
eko ca kosinārake.
Kumbhassa thūpaṃ kāresi,
brāhmaṇo doṇasavhayo;
Aṅgārathūpaṃ kāresuṃ,
moriyā tuṭṭhamānasā.
Aṭṭha sārīrikā thūpā,
navamo kumbhacetiyo;
Aṅgārathūpo dasamo,
tadāyeva patiṭṭhito.
Uṇhīsaṃ catasso dāṭhā,
akkhakā dve ca dhātuyo;
Asambhinnā imā satta,
sesā bhinnāva dhātuyo.
Mahantā muggamattā ca,
majjhimā bhinnataṇḍulā;
Khuddakā sāsapamattā ca,
nānāvaṇṇā ca dhātuyo.
Mahantā suvaṇṇavaṇṇā ca,
muttavaṇṇā ca majjhimā;
Khuddakā makulavaṇṇā ca,
soḷasadoṇamattikā.
Mahantā pañca nāḷiyo,
nāḷiyo pañca majjhimā;
Khuddakā cha nāḷī ceva,
etā sabbāpi dhātuyo.
Uṇhīsaṃ sīhaḷe dīpe,
brahmaloke ca vāmakaṃ;
Sīhaḷe dakkhiṇakkhañca,
sabbāpetā patiṭṭhitā.
Ekā dāṭhā tidasapure,
ekā nāgapure ahu;
Ekā gandhāravisaye,
ekā kaliṅgarājino.
Cattālīsasamā dantā,
kesā lomā ca sabbaso;
Devā hariṃsu ekekaṃ,
cakkavāḷaparamparā.
Vajirāyaṃ bhagavato,
Patto daṇḍañca cīvaraṃ;
Nivāsanaṃ kulaghare,
Paccattharaṇaṃ kapilavhaye.
Pāṭaliputtapuramhi,
karaṇaṃ kāyabandhanaṃ;
Campāyudakasāṭiyaṃ,
uṇṇalomañca kosale.
Kāsāvaṃ brahmaloke ca,
veṭhanaṃ tidase pure;
Nisīdanaṃ avantīsu,
raṭṭhe attharaṇaṃ tadā.
Araṇī ca mithilāyaṃ,
videhe parisāvanaṃ;
Vāsi sūcigharañcāpi,
indapatthapure tadā.
Parikkhārā avasesā,
janapade aparantake;
Paribhuttāni muninā,
akaṃsu manujā tadā.
Dhātuvitthārikaṃ āsi,
Gotamassa mahesino;
Pāṇīnaṃ anukampāya,
_Ahu porāṇikaṃ tadāti. _