Comments
Loading Comment Form...
Loading Comment Form...
“Na gaṇena purakkhato care,
Vimano hoti samādhi dullabho;
Nānājanasaṅgaho dukho,
Iti disvāna gaṇaṃ na rocaye.
Na kulāni upabbaje muni,
Vimano hoti samādhi dullabho;
So ussukko rasānugiddho,
Atthaṃ riñcati yo sukhāvaho.
Paṅkoti hi naṃ avedayuṃ,
Yāyaṃ vandanapūjanā kulesu;
Sukhumaṃ sallaṃ durubbahaṃ,
Sakkāro kāpurisena dujjaho.
Senāsanamhā oruyha,
nagaraṃ piṇḍāya pāvisiṃ;
Bhuñjantaṃ purisaṃ kuṭṭhiṃ,
sakkaccaṃ taṃ upaṭṭhahiṃ.
So me pakkena hatthena,
ālopaṃ upanāmayi;
Ālopaṃ pakkhipantassa,
aṅguli cettha chijjatha.
Kuṭṭamūlañca nissāya,
ālopaṃ taṃ abhuñjisaṃ;
Bhuñjamāne vā bhutte vā,
jegucchaṃ me na vijjati.
Uttiṭṭhapiṇḍo āhāro,
pūtimuttañca osadhaṃ;
Senāsanaṃ rukkhamūlaṃ,
paṃsukūlañca cīvaraṃ;
Yassete abhisambhutvā,
sa ve cātuddiso naro.
Yattha eke vihaññanti,
āruhantā siluccayaṃ;
Tassa buddhassa dāyādo,
sampajāno patissato;
Iddhibalenupatthaddho,
kassapo abhirūhati.
Piṇḍapātapaṭikkanto,
selamāruyha kassapo;
Jhāyati anupādāno,
pahīnabhayabheravo.
Piṇḍapātapaṭikkanto,
selamāruyha kassapo;
Jhāyati anupādāno,
ḍayhamānesu nibbuto.
Piṇḍapātapaṭikkanto,
selamāruyha kassapo;
Jhāyati anupādāno,
katakicco anāsavo.
Karerimālāvitatā,
bhūmibhāgā manoramā;
Kuñjarābhirudā rammā,
te selā ramayanti maṃ.
Nīlabbhavaṇṇā rucirā,
vārisītā sucindharā;
Indagopakasañchannā,
te selā ramayanti maṃ.
Nīlabbhakūṭasadisā,
kūṭāgāravarūpamā;
Vāraṇābhirudā rammā,
te selā ramayanti maṃ.
Abhivuṭṭhā rammatalā,
nagā isibhi sevitā;
Abbhunnaditā sikhīhi,
te selā ramayanti maṃ.
Alaṃ jhāyitukāmassa,
pahitattassa me sato;
Alaṃ me atthakāmassa,
pahitattassa bhikkhuno.
Alaṃ me phāsukāmassa,
pahitattassa bhikkhuno;
Alaṃ me yogakāmassa,
pahitattassa tādino.
Umāpupphena samānā,
gaganāvabbhachāditā;
Nānādijagaṇākiṇṇā,
te selā ramayanti maṃ.
Anākiṇṇā gahaṭṭhehi,
migasaṅghanisevitā;
Nānādijagaṇākiṇṇā,
te selā ramayanti maṃ.
Acchodikā puthusilā,
gonaṅgulamigāyutā;
Ambusevālasañchannā,
te selā ramayanti maṃ.
Na pañcaṅgikena turiyena,
Rati me hoti tādisī;
Yathā ekaggacittassa,
Sammā dhammaṃ vipassato.
Kammaṃ bahukaṃ na kāraye,
Parivajjeyya janaṃ na uyyame;
Ussukko so rasānugiddho,
Atthaṃ riñcati yo sukhāvaho.
Kammaṃ bahukaṃ na kāraye,
Parivajjeyya anattaneyyametaṃ;
Kicchati kāyo kilamati,
Dukkhito so samathaṃ na vindati.
Oṭṭhappahatamattena,
attānampi na passati;
Patthaddhagīvo carati,
ahaṃ seyyoti maññati.
Aseyyo seyyasamānaṃ,
bālo maññati attānaṃ;
Na taṃ viññū pasaṃsanti,
patthaddhamānasaṃ naraṃ.
Yo ca seyyohamasmīti,
nāhaṃ seyyoti vā pana;
Hīno taṃsadiso vāti,
vidhāsu na vikampati.
Paññavantaṃ tathā tādiṃ,
sīlesu susamāhitaṃ;
Cetosamathamanuttaṃ,
tañce viññū pasaṃsare.
Yassa sabrahmacārīsu,
gāravo nūpalabbhati;
Ārakā hoti saddhammā,
nabhato puthavī yathā.
Yesañca hiriottappaṃ,
sadā sammā upaṭṭhitaṃ;
Virūḷhabrahmacariyā te,
tesaṃ khīṇā punabbhavā.
Uddhato capalo bhikkhu,
paṃsukūlena pāruto;
Kapīva sīhacammena,
na so tenupasobhati.
Anuddhato acapalo,
nipako saṃvutindriyo;
Sobhati paṃsukūlena,
sīhova girigabbhare.
Ete sambahulā devā,
iddhimanto yasassino;
Dasadevasahassāni,
sabbe te brahmakāyikā.
Dhammasenāpatiṃ vīraṃ,
mahājhāyiṃ samāhitaṃ;
Sāriputtaṃ namassantā,
tiṭṭhanti pañjalīkatā.
‘Namo te purisājañña,
namo te purisuttama;
Yassa te nābhijānāma,
yampi nissāya jhāyati.
Accheraṃ vata buddhānaṃ,
gambhīro gocaro sako;
Ye mayaṃ nābhijānāma,
vālavedhisamāgatā’.
Taṃ tathā devakāyehi,
pūjitaṃ pūjanārahaṃ;
Sāriputtaṃ tadā disvā,
kappinassa sitaṃ ahu.
Yāvatā buddhakhettamhi,
ṭhapayitvā mahāmuniṃ;
Dhutaguṇe visiṭṭhohaṃ,
sadiso me na vijjati.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
natthi dāni punabbhavo.
Na cīvare na sayane,
bhojane nupalimpati;
Gotamo anappameyyo,
muḷālapupphaṃ vimalaṃva;
Ambunā nekkhammaninno,
tibhavābhinissaṭo.
Satipaṭṭhānagīvo so,
saddhāhattho mahāmuni;
Paññāsīso mahāñāṇī,
sadā carati nibbuto”ti.
… Mahākassapo thero… .
Cattālīsanipāto niṭṭhito.
Tatruddānaṃ
Cattālīsanipātamhi,
mahākassapasavhayo;
Ekova thero gāthāyo,
cattālīsa duvepi cāti.