Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamāni tīṇi akusalamūlāni? Lobho, doso, moho.
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho parigedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā sotaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsīsanā āsīsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ— ayaṃ vuccati “lobho”.
Tattha katamo doso? “Anatthaṃ me acarī”ti āghāto jāyati, “anatthaṃ me caratī”ti āghāto jāyati, “anatthaṃ me carissatī”ti āghāto jāyati, “piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī”ti āghāto jāyati, “appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī”ti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa— ayaṃ vuccati “doso”.
Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “moho”. Imāni tīṇi akusalamūlāni.
Tattha katame tayo akusalavitakkā? Kāmavitakko, byāpādavitakko, vihiṃsāvitakko.
Tattha katamo kāmavitakko? Kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo— ayaṃ vuccati “kāmavitakko”.
Tattha katamo byāpādavitakko? Byāpādapaṭisaṃyutto takko vitakko micchāsaṅkappo— ayaṃ vuccati “byāpādavitakko”.
Tattha katamo vihiṃsāvitakko? Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo— ayaṃ vuccati “vihiṃsāvitakko”. Ime tayo akusalavitakkā.
Tattha katamā tisso akusalasaññā? Kāmasaññā, byāpādasaññā, vihiṃsāsaññā.
Tattha katamā kāmasaññā? Kāmapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ— ayaṃ vuccati “kāmasaññā”.
Tattha katamā byāpādasaññā? Byāpādapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ— ayaṃ vuccati “byāpādasaññā”.
Tattha katamā vihiṃsāsaññā? Vihiṃsāpaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ— ayaṃ vuccati “vihiṃsāsaññā”. Imā tisso akusalasaññā.
Tattha katamā tisso akusaladhātuyo? Kāmadhātu, byāpādadhātu, vihiṃsādhātu.
Tattha katamā kāmadhātu? Kāmavitakko kāmadhātu. Byāpādavitakko byāpādadhātu. Vihiṃsāvitakko vihiṃsādhātu.
Tattha katamo kāmavitakko? Kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo— ayaṃ vuccati “kāmavitakko”.
Tattha katamo byāpādavitakko? Byāpādapaṭisaṃyutto takko vitakko micchāsaṅkappo— ayaṃ vuccati “byāpādavitakko”.
Tattha katamo vihiṃsāvitakko? Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo— ayaṃ vuccati “vihiṃsāvitakko”. Imā tisso akusaladhātuyo.
Tattha katamāni tīṇi duccaritāni? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.
Tattha katamaṃ kāyaduccaritaṃ? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro— idaṃ vuccati “kāyaduccaritaṃ”.
Tattha katamaṃ vacīduccaritaṃ? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo— idaṃ vuccati “vacīduccaritaṃ”.
Tattha katamaṃ manoduccaritaṃ? Abhijjhā, byāpādo, micchādiṭṭhi— idaṃ vuccati “manoduccaritaṃ”.
Tattha katamaṃ kāyaduccaritaṃ? Akusalaṃ kāyakammaṃ kāyaduccaritaṃ, akusalaṃ vacīkammaṃ vacīduccaritaṃ, akusalaṃ manokammaṃ manoduccaritaṃ.
Tattha katamaṃ akusalaṃ kāyakammaṃ? Akusalā kāyasañcetanā akusalaṃ kāyakammaṃ, akusalā vacīsañcetanā akusalaṃ vacīkammaṃ, akusalā manosañcetanā akusalaṃ manokammaṃ. Imāni tīṇi duccaritāni.
Tattha katame tayo āsavā? Kāmāsavo, bhavāsavo, avijjāsavo.
Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ— ayaṃ vuccati “kāmāsavo”.
Tattha katamo bhavāsavo? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ— ayaṃ vuccati “bhavāsavo”.
Tattha katamo avijjāsavo? Dukkhe aññāṇaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjāsavo”. Ime tayo āsavā.
Tattha katamāni tīṇi saṃyojanāni? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto— rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “sakkāyadiṭṭhi”.
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ thambhitattaṃ cittassa manovilekho— ayaṃ vuccati “vicikicchā”.
Tattha katamo sīlabbataparāmāso? “Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhī”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “sīlabbataparāmāso”. Imāni tīṇi saṃyojanāni.
Tattha katamā tisso taṇhā? Kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Tattha katamā bhavataṇhā? Bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “bhavataṇhā”.
Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “vibhavataṇhā”. Avasesā taṇhā kāmataṇhā.
Tattha katamā kāmataṇhā? Kāmadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “kāmataṇhā”.
( ) Rūpadhātuarūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “bhavataṇhā”.
( ) Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “vibhavataṇhā”. Imā tisso taṇhā.
Tattha katamā aparāpi tisso taṇhā? Kāmataṇhā, rūpataṇhā, arūpataṇhā.
Tattha katamā kāmataṇhā? Kāmadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “kāmataṇhā”.
Tattha katamā rūpataṇhā? Rūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “rūpataṇhā”.
Tattha katamā arūpataṇhā? Arūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “arūpataṇhā”. Imā tisso taṇhā.
Tattha katamā aparāpi tisso taṇhā? Rūpataṇhā, arūpataṇhā, nirodhataṇhā.
Tattha katamā rūpataṇhā? Rūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “rūpataṇhā”.
Tattha katamā arūpataṇhā? Arūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “arūpataṇhā”.
Tattha katamā nirodhataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “nirodhataṇhā”. Imā tisso taṇhā.
Tattha katamā tisso esanā? Kāmesanā, bhavesanā, brahmacariyesanā.
Tattha katamā kāmesanā? Yo kāmesu kāmacchando…pe… kāmajjhosānaṃ— ayaṃ vuccati “kāmesanā”.
Tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ— ayaṃ vuccati “bhavesanā”.
Tattha katamā brahmacariyesanā? “Sassato loko”ti vā, “asassato loko”ti— vā…pe… “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “brahmacariyesanā”.
Tattha katamā kāmesanā? Kāmarāgo, tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ— ayaṃ vuccati “kāmesanā”.
Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ— ayaṃ vuccati “bhavesanā”.
Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ— ayaṃ vuccati “brahmacariyesanā”. Imā tisso esanā.
Tattha katamā tisso vidhā? “Seyyohamasmī”ti vidhā, “sadisohamasmī”ti vidhā, “hīnohamasmī”ti vidhā— imā tisso vidhā.
Tattha katamāni tīṇi bhayāni? Jātibhayaṃ, jarābhayaṃ, maraṇabhayaṃ.
Tattha katamaṃ jātibhayaṃ? Jātiṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso— idaṃ vuccati “jātibhayaṃ”.
Tattha katamaṃ jarābhayaṃ? Jaraṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso— idaṃ vuccati “jarābhayaṃ”.
Tattha katamaṃ maraṇabhayaṃ? Maraṇaṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso— idaṃ vuccati “maraṇabhayaṃ”. Imāni tīṇi bhayāni.
Tattha katamāni tīṇi tamāni? Atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati— imāni tīṇi tamāni.
Tattha katamāni tīṇi titthāyatanāni? Idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī—
“yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetū”ti; idha panekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī—
“yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmānahetū”ti; idha panekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī—
“yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetu appaccayā”ti— imāni tīṇi titthāyatanāni.
Tattha katame tayo kiñcanā? Rāgo kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ— ime tayo kiñcanā.
Tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇaṃ— imāni tīṇi aṅgaṇāni.
Tattha katamāni tīṇi malāni? Rāgo malaṃ, doso malaṃ, moho malaṃ— imāni tīṇi malāni.
Tattha katamāni tīṇi visamāni? Rāgo visamaṃ, doso visamaṃ, moho visamaṃ— imāni tīṇi visamāni.
Tattha katamāni aparānipi tīṇi visamāni? Kāyavisamaṃ, vacīvisamaṃ, manovisamaṃ— imāni tīṇi visamāni.
Tattha katame tayo aggī? Rāgaggi, dosaggi, mohaggi— ime tayo aggī.
Tattha katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo— ime tayo kasāvā.
Tattha katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo— ime tayo kasāvā.
Tattha katamā assādadiṭṭhi? Idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī—
“natthi kāmesu doso”ti. So kāmesu pātabyataṃ āpajjati. Ayaṃ vuccati “assādadiṭṭhi”.
Tattha katamā attānudiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto— rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “attānudiṭṭhi”.
Tattha katamā micchādiṭṭhi? “Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī”ti— yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “micchādiṭṭhi”. Sassatadiṭṭhi assādadiṭṭhi, sakkāyadiṭṭhi attānudiṭṭhi, ucchedadiṭṭhi micchādiṭṭhi.
Tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā— ayaṃ vuccati “arati”.
Tattha katamā vihesā? Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā virosanā parūpaghāto— ayaṃ vuccati “vihesā”.
Tattha katamā adhammacariyā? Kāyena adhammacariyāvisamacariyā, vācāya adhammacariyāvisamacariyā, manasā adhammacariyāvisamacariyā— ayaṃ vuccati “adhammacariyā”.
Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā— ayaṃ vuccati “dovacassatā”.
Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā— ayaṃ vuccati “pāpamittatā”.
Tattha katamā nānattasaññā? Kāmasaññā, byāpādasaññā, vihiṃsāsaññā— ayaṃ vuccati “nānattasaññā”. Sabbāpi akusalā saññā nānattasaññā.
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa— idaṃ vuccati “uddhaccaṃ”.
Tattha katamaṃ kosajjaṃ? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo— idaṃ vuccati “kosajjaṃ”.
Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati “pamādo”.
Tattha katamā asantuṭṭhitā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā asantuṭṭhitā rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “asantuṭṭhitā”.
Tattha katamā asampajaññatā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “asampajaññatā”.
Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo— ayaṃ vuccati “mahicchatā”.
Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hirīyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ vuccati “ahirikaṃ”.
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ vuccati “anottappaṃ”.
Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati “pamādo”.
Tattha katamaṃ anādariyaṃ? Yaṃ anādariyaṃ anādaratā agāravatā appatissavatā anaddā anaddāyanā anaddāyitattaṃ asīlyaṃ acittīkāro— idaṃ vuccati “anādariyaṃ”.
Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā— ayaṃ vuccati “dovacassatā”.
Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā paṭisevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā— ayaṃ vuccati “pāpamittatā”.
Tattha katamaṃ assaddhiyaṃ? Idhekacco assaddho hoti, na saddahati buddhaṃ vā dhammaṃ vā saṃghaṃ vā, yaṃ evarūpaṃ assaddhiyaṃ assaddahanā anokappanā anabhippasādo— idaṃ vuccati “assaddhiyaṃ”.
Tattha katamā avadaññutā? Pañca macchariyāni— āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa— ayaṃ vuccati “avadaññutā”.
Tattha katamaṃ kosajjaṃ? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo, vossaggānuppadānaṃ kusalānaṃ dhammānaṃ, bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo— idaṃ vuccati “kosajjaṃ”.
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa— idaṃ vuccati “uddhaccaṃ”.
Tattha katamo asaṃvaro? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati— ayaṃ vuccati “asaṃvaro”.
Tattha katamaṃ dussīlyaṃ? Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo— idaṃ vuccati “dussīlyaṃ”.
Tattha katamā ariyānaṃ adassanakamyatā? Tattha katame ariyā? Ariyā vuccanti buddhā ca buddhasāvakā ca. Yā imesaṃ ariyānaṃ adassanakamyatā adaṭṭhukamyatā asametukamyatā asamāgantukamyatā— ayaṃ vuccati “ariyānaṃ adassanakamyatā”.
Tattha katamā saddhammaṃ asotukamyatā? Tattha katamo saddhammo? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo— ayaṃ vuccati “saddhammo”. Yā imassa saddhammassa asotukamyatā asavanakamyatā anuggahetukamyatā adhāretukamyatā— ayaṃ vuccati “saddhammaṃ asotukamyatā”.
Tattha katamā upārambhacittatā? Tattha katamo upārambho? Yo upārambho anupārambho upārambhanā anupārambhanā anupārambhitattaṃ uññā avaññā paribhavo randhagavesitā— ayaṃ vuccati “upārambhacittatā”.
Tattha katamaṃ muṭṭhassaccaṃ? Yā assati ananussati appaṭissati assati assaraṇatā adhāraṇatā pilāpanatā sammussanatā— idaṃ vuccati “muṭṭhassaccaṃ”.
Tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— idaṃ vuccati “asampajaññaṃ”.
Tattha katamo cetaso vikkhepo? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa— ayaṃ vuccati “cetaso vikkhepo”.
Tattha katamo ayoniso manasikāro? Anicce “niccan”ti ayoniso manasikāro, dukkhe “sukhan”ti ayoniso manasikāro, anattani “attā”ti ayoniso manasikāro, asubhe “subhan”ti ayoniso manasikāro, saccavippaṭikulena vā cittassa āvaṭṭanā anāvaṭṭanā ābhogo samannāhāro manasikāro— ayaṃ vuccati “ayoniso manasikāro”.
Tattha katamā kummaggasevanā? Tattha katamo kummaggo? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi— ayaṃ vuccati “kummaggo”. Yā imassa kummaggassa sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā— ayaṃ vuccati “kummaggasevanā”.
Tattha katamaṃ cetaso ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa— idaṃ vuccati “cetaso ca līnattaṃ”.
Tikaṃ.