Comments
Loading Comment Form...
Loading Comment Form...
“Manobhāvaniyaṃ buddhaṃ,
attadantaṃ samāhitaṃ;
Iriyamānaṃ brahmapathe,
cittavūpasame rataṃ.
Nittiṇṇaoghaṃ sambuddhaṃ,
jhāyiṃ jhānarataṃ muniṃ;
Upatitthaṃ samāpannaṃ,
indivaradalappabhaṃ.
Alābunodakaṃ gayha,
buddhaseṭṭhaṃ upāgamiṃ;
Buddhassa pāde dhovitvā,
alābukamadāsahaṃ.
Āṇāpesi ca sambuddho,
padumuttaranāmako;
‘Iminā dakamāhatvā,
pādamūle ṭhapehi me’.
Sādhūtihaṃ paṭissutvā,
satthugāravatāya ca;
Dakaṃ alābunāhatvā,
buddhaseṭṭhaṃ upāgamiṃ.
Anumodi mahāvīro,
cittaṃ nibbāpayaṃ mama;
‘Iminālābudānena,
saṅkappo te samijjhatu’.
Pannarasesu kappesu,
devaloke ramiṃ ahaṃ;
Tiṃsatikkhattuṃ rājā ca,
cakkavattī ahosahaṃ.
Divā vā yadi vā rattiṃ,
caṅkamantassa tiṭṭhato;
Sovaṇṇaṃ kontaraṃ gayha,
tiṭṭhate purato mama.
Buddhassa datvānalābuṃ,
labhāmi soṇṇakontaraṃ;
Appakampi kataṃ kāraṃ,
vipulaṃ hoti tādisu.
Satasahassito kappe,
yaṃlābumadadiṃ tadā;
Duggatiṃ nābhijānāmi,
alābussa idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā gāthāyo abhāsitthāti.
Soṇṇakontarikattherassāpadānaṃ dasamaṃ.
Sakiṃsammajjakavaggo tecattālīsamo.
Tassuddānaṃ
Sakiṃsammajjako thero,
ekadussī ekāsanī;
Kadambakoraṇḍakado,
ghatassavanikopi ca.
Sucintiko kiṅkaṇiko,
soṇṇakontarikopi ca;
Ekagāthāsatañcettha,
ekasattatimeva ca.