Comments
Loading Comment Form...
Loading Comment Form...
“Dvemā, bhikkhave, parisā. Katamā dve? Adhammavādinī ca parisā dhammavādinī ca parisā. Katamā ca, bhikkhave, adhammavādinī parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upagacchanti, na ca nijjhāpenti na ca nijjhattiṃ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino tameva adhikaraṇaṃ thāmasā parāmāsā abhinivissa voharanti— ‘idameva saccaṃ moghamaññan’ti. Ayaṃ vuccati, bhikkhave, adhammavādinī parisā.
Katamā ca, bhikkhave, dhammavādinī parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā aññamaññaṃ saññāpenti ceva saññattiñca upagacchanti, nijjhāpenti ceva nijjhattiñca upagacchanti. Te saññattibalā nijjhattibalā paṭinissaggamantino, na tameva adhikaraṇaṃ thāmasā parāmāsā abhinivissa voharanti— ‘idameva saccaṃ moghamaññan’ti. Ayaṃ vuccati, bhikkhave, dhammavādinī parisā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisā”ti.
Parisavaggo pañcamo.
Tassuddānaṃ
Uttānā vaggā aggavatī,
Ariyā kasaṭo ca pañcamo;
Okkācitaāmisañceva,
Visamā adhammādhammiyena cāti.
Paṭhamo paṇṇāsako samatto.