Comments
Loading Comment Form...
Loading Comment Form...
“Varuṇo nāma nāmena,
brāhmaṇo mantapāragū;
Chaḍḍetvā dasa puttāni,
vanamajjhogahiṃ tadā.
Assamaṃ sukataṃ katvā,
suvibhattaṃ manoramaṃ;
Paṇṇasālaṃ karitvāna,
vasāmi vipine ahaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so,
āgacchi mama assamaṃ.
Yāvatā vanasaṇḍamhi,
obhāso vipulo ahu;
Buddhassa ānubhāvena,
pajjalī vipinaṃ tadā.
Disvāna taṃ pāṭihīraṃ,
buddhaseṭṭhassa tādino;
Pattapuṭaṃ gahetvāna,
phalena pūjayiṃ ahaṃ.
Upagantvāna sambuddhaṃ,
sahakhārimadāsahaṃ;
Anukampāya me buddho,
idaṃ vacanamabravi.
‘Khāribhāraṃ gahetvāna,
pacchato ehi me tuvaṃ;
Paribhutte ca saṃghamhi,
puññaṃ tava bhavissati’.
Puṭakantaṃ gahetvāna,
bhikkhusaṃghassadāsahaṃ;
Tattha cittaṃ pasādetvā,
tusitaṃ upapajjahaṃ.
Tattha dibbehi naccehi,
gītehi vāditehi ca;
Puññakammena saṃyuttaṃ,
anubhomi sadā sukhaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Bhoge me ūnatā natthi,
phaladānassidaṃ phalaṃ.
Yāvatā caturo dīpā,
sasamuddā sapabbatā;
Phalaṃ buddhassa datvāna,
issaraṃ kārayāmahaṃ.
Yāvatā me pakkhigaṇā,
ākāse uppatanti ce;
Tepi maṃ vasamanventi,
phaladānassidaṃ phalaṃ.
Yāvatā vanasaṇḍamhi,
yakkhā bhūtā ca rakkhasā;
Kumbhaṇḍā garuḷā cāpi,
pāricariyaṃ upenti me.
Kummā soṇā madhukārā,
ḍaṃsā ca makasā ubho;
Tepi maṃ vasamanventi,
phaladānassidaṃ phalaṃ.
Supaṇṇā nāma sakuṇā,
pakkhijātā mahabbalā;
Tepi maṃ saraṇaṃ yanti,
phaladānassidaṃ phalaṃ.
Yepi dīghāyukā nāgā,
iddhimanto mahāyasā;
Tepi maṃ vasamanventi,
phaladānassidaṃ phalaṃ.
Sīhā byagghā ca dīpī ca,
acchakokataracchakā;
Tepi maṃ vasamanventi,
phaladānassidaṃ phalaṃ.
Osadhītiṇavāsī ca,
ye ca ākāsavāsino;
Sabbe maṃ saraṇaṃ yanti,
phaladānassidaṃ phalaṃ.
Sududdasaṃ sunipuṇaṃ,
gambhīraṃ suppakāsitaṃ;
Phassayitvā viharāmi,
phaladānassidaṃ phalaṃ.
Vimokkhe aṭṭha phusitvā,
viharāmi anāsavo;
Ātāpī nipako cāhaṃ,
phaladānassidaṃ phalaṃ.
Ye phalaṭṭhā buddhaputtā,
khīṇadosā mahāyasā;
Ahamaññataro tesaṃ,
phaladānassidaṃ phalaṃ.
Abhiññāpāramiṃ gantvā,
sukkamūlena codito;
Sabbāsave pariññāya,
viharāmi anāsavo.
Tevijjā iddhipattā ca,
buddhaputtā mahāyasā;
Dibbasotasamāpannā,
tesaṃ aññataro ahaṃ.
Satasahassito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti.
Sabbaphaladāyakattherassāpadānaṃ navamaṃ.