Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggiranti. Te pahārasamuccitā rodanti. Bhikkhū evamāhaṃsu—
“kissa tumhe, āvuso, rodathā”ti?
“Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ talasattikaṃ uggirantī”ti.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirissantī”ti…pe… “saccaṃ kira tumhe, bhikkhave, kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirathā”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiyan”**ti. (75:124)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Bhikkhussāti aññassa bhikkhussa.
Kupito anattamanoti anabhiraddho āhatacitto khilajāto.
Talasattikaṃ uggireyyāti kāyaṃ vā kāyapaṭibaddhaṃ vā antamaso uppalapattampi uccāreti, āpatti pācittiyassa.
Upasampanne upasampannasaññī kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa. Upasampanne vematiko kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa. Upasampanne anupasampannasaññī kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa.
Anupasampannassa kupito anattamano talasattikaṃ uggirati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
Anāpatti— kenaci viheṭhīyamāno mokkhādhippāyo talasattikaṃ uggirati, ummattakassa, ādikammikassāti.
Talasattikasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.