Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu dve saṃghādisesā āpattiyo āpanno hoti dvemāsappaṭicchannāyo. Tassa etadahosi—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. So saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjīdhammo okkami—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Tassa me etadahosi— ‘ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan’ti. Sohaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjīdhammo okkami— ‘yannūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan’”ti.
So bhikkhūnaṃ ārocesi—
“ahaṃ, āvuso, dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Tassa me etadahosi— ‘ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan’ti. Sohaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjīdhammo okkami— ‘ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Tassa me etadahosi—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”’ti. Sohaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjīdhammo okkami— ‘yannūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan’ti. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Tena hi, bhikkhave, saṃgho tassa bhikkhuno itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ detu. Evañca pana, bhikkhave, dātabbo—
Tena, bhikkhave, bhikkhunā saṃghaṃ upasaṅkamitvā, ekaṃsaṃ uttarāsaṅgaṃ karitvā, vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā, ukkuṭikaṃ nisīditvā, añjaliṃ paggahetvā, evamassa vacanīyo— ‘ahaṃ, bhante, dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Tassa me etadahosi—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. Sohaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjīdhammo okkami—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Tassa me etadahosi— ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. Sohaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjīdhammo okkami—
“yannūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. Sohaṃ, bhante, saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yācāmī’ti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsappaṭicchannāyo. Tassa etadahosi—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. So saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjīdhammo okkami—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Tassa me etadahosi— ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. Sohaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjīdhammo okkami—
“yannūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. So saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ dadeyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsappaṭicchannāyo. Tassa etadahosi—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. So saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjīdhammo okkami—
“ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Tassa me etadahosi— ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsappaṭicchannāyo. Yannūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. Sohaṃ saṃghaṃ ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjīdhammo okkami—
“yannūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yāceyyan”ti. So saṃghaṃ itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ yācati. Saṃgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāsassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Dinno saṃghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsappaṭicchannāya dvemāsaparivāso. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti. Tena, bhikkhave, bhikkhunā tadupādāya dve māsā parivasitabbā.