3.2.6 Eḷakalomasamuṭṭhāna
Eḷakalomā dve seyyā,
āhacca piṇḍabhojanaṃ;
Gaṇavikālasannidhi,
dantaponena celakā. 
Uyyuttaṃ senaṃ uyyodhi,
surā orena nhāyanā;
Dubbaṇṇe dve desanikā,
lasuṇupatiṭṭhe naccanā. 
Nhānamattharaṇaṃ seyyā,
antoraṭṭhe tathā bahi;
Antovassaṃ cittāgāraṃ,
āsandi suttakantanā. 
Veyyāvaccaṃ sahatthā ca,
abhikkhukāvāsena ca;
Chattaṃ yānañca saṅghāṇiṃ,
alaṅkāraṃ gandhavāsitaṃ. 
Bhikkhunī sikkhamānā ca,
sāmaṇerī gihiniyā;
Asaṅkaccikā āpatti,
cattārīsā catuttari. 
Kāyena na vācācittena,
kāyacittena na vācato;
Dvisamuṭṭhānikā sabbe,
samā eḷakalomikāti. 
Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.
180