Comments
Loading Comment Form...
Loading Comment Form...
“Atithiṃ me gahetvāna,
agacchiṃ gāmakaṃ tadā;
Sampuṇṇanadikaṃ disvā,
saṃghārāmaṃ upāgamiṃ.
Āraññakā dhutadharā,
jhāyino lūkhacīvarā;
Vivekābhiratā dhīrā,
saṃghārāme vasanti te.
Gati tesaṃ upacchinnā,
suvimuttāna tādinaṃ;
Piṇḍāya te na gacchanti,
oruddhanaditāya hi.
Pasannacitto sumano,
vedajāto katañjalī;
Taṇḍulaṃ me gahetvāna,
yāgudānaṃ adāsahaṃ.
Pañcannaṃ yāguṃ datvāna,
pasanno sehi pāṇibhi;
Sakakammābhiraddhohaṃ,
tāvatiṃsamagacchahaṃ.
Maṇimayañca me byamhaṃ,
nibbatti tidase gaṇe;
Nārīgaṇehi sahito,
modāmi byamhamuttame.
Tettiṃsakkhattuṃ devindo,
devarajjamakārayiṃ;
Tiṃsakkhattuṃ cakkavattī,
mahārajjamakārayiṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Devaloke manusse vā,
anubhotvā sayaṃ ahaṃ.
Pacchime bhave sampatte,
pabbajiṃ anagāriyaṃ;
Saha oropite kese,
sabbaṃ sampaṭivijjhahaṃ.
Khayato vayato cāpi,
sammasanto kaḷevaraṃ;
Pure sikkhāpadādānā,
arahattamapāpuṇiṃ.
Sudinnaṃ me dānavaraṃ,
vāṇijjaṃ sampayojitaṃ;
Teneva yāgudānena,
pattomhi acalaṃ padaṃ.
Sokaṃ pariddavaṃ byādhiṃ,
darathaṃ cittatāpanaṃ;
Nābhijānāmi uppannaṃ,
yāgudānassidaṃ phalaṃ.
Yāguṃ saṃghassa datvāna,
puññakkhette anuttare;
Pañcānisaṃse anubhomi,
aho yāgusuyiṭṭhatā.
Abyādhitā rūpavatā,
khippaṃ dhammanisantitā;
Lābhitā annapānassa,
āyu pañcamakaṃ mama.
Yo koci vedaṃ janayaṃ,
saṃghe yāguṃ dadeyya so;
Imāni pañca ṭhānāni,
paṭigaṇheyya paṇḍito.
Karaṇīyaṃ kataṃ sabbaṃ,
bhavā ugghāṭitā mayā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
So ahaṃ vicarissāmi,
gāmā gāmaṃ purā puraṃ;
Namassamāno sambuddhaṃ,
dhammassa ca sudhammataṃ.
Tiṃsakappasahassamhi,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
yāgudānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.
Yāgudāyakattherassāpadānaṃ aṭṭhamaṃ.