Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘issāsassa cattāri aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, issāso sare pātayanto ubho pāde pathaviyaṃ daḷhaṃ patiṭṭhāpeti, jaṇṇuavekallaṃ karoti, sarakalāpaṃ kaṭisandhimhi ṭhapeti, kāyaṃ upatthaddhaṃ karoti, dve hatthe sandhiṭṭhānaṃ āropeti, muṭṭhiṃ pīḷayati, aṅguliyo nirantaraṃ karoti, gīvaṃ paggaṇhāti, cakkhūni mukhañca pidahati, nimittaṃ ujuṃ karoti, hāsamuppādeti ‘vijjhissāmī’ti; evameva kho, mahārāja, yoginā yogāvacarena sīlapathaviyaṃ vīriyapāde patiṭṭhāpetabbaṃ, khantisoraccaṃ avekallaṃ kātabbaṃ, saṃvare cittaṃ ṭhapetabbaṃ, saṃyamaniyame attā upanetabbo, icchā mucchā pīḷayitabbā, yoniso manasikāre cittaṃ nirantaraṃ kātabbaṃ, vīriyaṃ paggahetabbaṃ, cha dvārā pidahitabbā, sati upaṭṭhapetabbā, hāsamuppādetabbaṃ ‘sabbakilese ñāṇanārācena vijjhissāmī’ti. Idaṃ, mahārāja, issāsassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, issāso āḷakaṃ pariharati vaṅkajimhakuṭilanārācassa ujukaraṇāya; evameva kho, mahārāja, yoginā yogāvacarena imasmiṃ kāye satipaṭṭhānaāḷakaṃ pariharitabbaṃ vaṅkajimhakuṭilacittassa ujukaraṇāya. Idaṃ, mahārāja, issāsassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, issāso lakkhe upāseti; evameva kho, mahārāja, yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ. Kathaṃ, mahārāja yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ? Aniccato upāsitabbaṃ, dukkhato upāsitabbaṃ, anattato upāsitabbaṃ, rogato…pe… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato… atāṇato… aleṇato… asaraṇato… rittato… tucchato… suññato… ādīnavato… vipariṇāmadhammato… asārato… aghamūlato… vadhakato… vibhavato… sāsavato… saṅkhatato… mārāmisato… jātidhammato… jarādhammato… byādhidhammato… maraṇadhammato… sokadhammato… paridevadhammato… upāyāsadhammato… saṃkilesadhammato… evaṃ kho, mahārāja, yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ. Idaṃ, mahārāja, issāsassa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, issāso sāyaṃ pātaṃ upāsati; evameva kho, mahārāja, yoginā yogāvacarena sāyaṃ pātaṃ ārammaṇe upāsitabbaṃ. Idaṃ, mahārāja, issāsassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Yathā issāsako nāma,
sāyaṃ pātaṃ upāsati;
Upāsanaṃ ariñcanto,
labhate bhattavetanaṃ.
Tatheva buddhaputtopi,
Karoti kāyupāsanaṃ;
Kāyupāsanaṃ ariñcanto,
Arahattamadhigacchatī’”ti.
Issāsaṅgapañho sattamo.
Kumbhavaggo sattamo.
Tassuddānaṃ
Kumbho ca kāḷāyaso ca,
chattaṃ khettañca agado;
Bhojanena ca issāso,
vuttaṃ dāni vidūhīti.
Opammakathāpañho niṭṭhito.